Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 vaya.m svasiimaam ulla"nghya parak.setre.na "slaaghaamahe tannahi, ki nca yu.smaaka.m vi"svaase v.rddhi.m gate yu.smadde"se.asmaaka.m siimaa yu.smaabhirdiirgha.m vistaarayi.syate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 वयं स्वसीमाम् उल्लङ्घ्य परक्षेत्रेण श्लाघामहे तन्नहि, किञ्च युष्माकं विश्वासे वृद्धिं गते युष्मद्देशेऽस्माकं सीमा युष्माभिर्दीर्घं विस्तारयिष्यते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ৱযং স্ৱসীমাম্ উল্লঙ্ঘ্য পৰক্ষেত্ৰেণ শ্লাঘামহে তন্নহি, কিঞ্চ যুষ্মাকং ৱিশ্ৱাসে ৱৃদ্ধিং গতে যুষ্মদ্দেশেঽস্মাকং সীমা যুষ্মাভিৰ্দীৰ্ঘং ৱিস্তাৰযিষ্যতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ৱযং স্ৱসীমাম্ উল্লঙ্ঘ্য পরক্ষেত্রেণ শ্লাঘামহে তন্নহি, কিঞ্চ যুষ্মাকং ৱিশ্ৱাসে ৱৃদ্ধিং গতে যুষ্মদ্দেশেঽস্মাকং সীমা যুষ্মাভির্দীর্ঘং ৱিস্তারযিষ্যতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဝယံ သွသီမာမ် ဥလ္လင်္ဃျ ပရက္ၐေတြေဏ ၑ္လာဃာမဟေ တန္နဟိ, ကိဉ္စ ယုၐ္မာကံ ဝိၑွာသေ ဝၖဒ္ဓိံ ဂတေ ယုၐ္မဒ္ဒေၑေ'သ္မာကံ သီမာ ယုၐ္မာဘိရ္ဒီရ္ဃံ ဝိသ္တာရယိၐျတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 vayaM svasImAm ullagghya parakSEtrENa zlAghAmahE tannahi, kinjca yuSmAkaM vizvAsE vRddhiM gatE yuSmaddEzE'smAkaM sImA yuSmAbhirdIrghaM vistArayiSyatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:15
4 अन्तरसन्दर्भाः  

te.saa.m sa"nghaantargo bhavitu.m kopi pragalbhataa.m naagamat kintu lokaastaan samaadriyanta|


anyena nicitaayaa.m bhittaavaha.m yanna nicinomi tannimitta.m yatra yatra sthaane khrii.s.tasya naama kadaapi kenaapi na j naapita.m tatra tatra susa.mvaada.m pracaarayitum aha.m yate|


vayam aparimitena na "slaaghi.syaamahe kintvii"svare.na svarajjvaa yu.smadde"sagaami yat parimaa.nam asmadartha.m niruupita.m tenaiva "slaaghi.syaamahe|


he bhraatara.h, yu.smaaka.m k.rte sarvvadaa yathaayogyam ii"svarasya dhanyavaado .asmaabhi.h karttavya.h, yato heto ryu.smaaka.m vi"svaasa uttarottara.m varddhate parasparam ekaikasya prema ca bahuphala.m bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्