Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 vayam aparimitena na "slaaghi.syaamahe kintvii"svare.na svarajjvaa yu.smadde"sagaami yat parimaa.nam asmadartha.m niruupita.m tenaiva "slaaghi.syaamahe|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 वयम् अपरिमितेन न श्लाघिष्यामहे किन्त्वीश्वरेण स्वरज्ज्वा युष्मद्देशगामि यत् परिमाणम् अस्मदर्थं निरूपितं तेनैव श्लाघिष्यामहे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ৱযম্ অপৰিমিতেন ন শ্লাঘিষ্যামহে কিন্ত্ৱীশ্ৱৰেণ স্ৱৰজ্জ্ৱা যুষ্মদ্দেশগামি যৎ পৰিমাণম্ অস্মদৰ্থং নিৰূপিতং তেনৈৱ শ্লাঘিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ৱযম্ অপরিমিতেন ন শ্লাঘিষ্যামহে কিন্ত্ৱীশ্ৱরেণ স্ৱরজ্জ্ৱা যুষ্মদ্দেশগামি যৎ পরিমাণম্ অস্মদর্থং নিরূপিতং তেনৈৱ শ্লাঘিষ্যামহে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဝယမ် အပရိမိတေန န ၑ္လာဃိၐျာမဟေ ကိန္တွီၑွရေဏ သွရဇ္ဇွာ ယုၐ္မဒ္ဒေၑဂါမိ ယတ် ပရိမာဏမ် အသ္မဒရ္ထံ နိရူပိတံ တေနဲဝ ၑ္လာဃိၐျာမဟေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 vayam aparimitEna na zlAghiSyAmahE kintvIzvarENa svarajjvA yuSmaddEzagAmi yat parimANam asmadarthaM nirUpitaM tEnaiva zlAghiSyAmahE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:13
12 अन्तरसन्दर्भाः  

ekasmin mudraa.naa.m pa nca po.talikaa.h anyasmi.m"sca dve po.talike aparasmi.m"sca po.talikaikaam ittha.m pratijana.m samarpya svaya.m pravaasa.m gatavaan|


tarhyaha.m braviimi tai.h ki.m naa"sraavi? ava"syam a"sraavi, yasmaat te.saa.m "sabdo mahii.m vyaapnod vaakya nca nikhila.m jagat|


ka"scidapi jano yogyatvaadadhika.m sva.m na manyataa.m kintu ii"svaro yasmai pratyayasya yatparimaa.nam adadaat sa tadanusaarato yogyaruupa.m sva.m manutaam, ii"svaraad anugraha.m praapta.h san yu.smaakam ekaika.m janam ityaaj naapayaami|


asmaad ii"svaraanugrahe.na vi"se.sa.m vi"se.sa.m daanam asmaasu praapte.su satsu kopi yadi bhavi.syadvaakya.m vadati tarhi pratyayasya parimaa.naanusaarata.h sa tad vadatu;


anyena nicitaayaa.m bhittaavaha.m yanna nicinomi tannimitta.m yatra yatra sthaane khrii.s.tasya naama kadaapi kenaapi na j naapita.m tatra tatra susa.mvaada.m pracaarayitum aha.m yate|


ekenaadvitiiyenaatmanaa yathaabhilaa.sam ekaikasmai janaayaikaika.m daana.m vitarataa taani sarvvaa.ni saadhyante|


kintu khrii.s.tasya daanaparimaa.naanusaaraad asmaakam ekaikasmai vi"se.so varo.adaayi|


yena yo varo labdhastenaiva sa param upakarot.r, ittha.m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa.n.daagaaraadhipaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्