Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 10:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 kintu parok.se patrai rbhaa.samaa.naa vaya.m yaad.r"saa.h prakaa"saamahe pratyak.se karmma kurvvanto.api taad.r"saa eva prakaa"si.syaamahe tat taad.r"sena vaacaalena j naayataa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु परोक्षे पत्रै र्भाषमाणा वयं यादृशाः प्रकाशामहे प्रत्यक्षे कर्म्म कुर्व्वन्तोऽपि तादृशा एव प्रकाशिष्यामहे तत् तादृशेन वाचालेन ज्ञायतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু পৰোক্ষে পত্ৰৈ ৰ্ভাষমাণা ৱযং যাদৃশাঃ প্ৰকাশামহে প্ৰত্যক্ষে কৰ্ম্ম কুৰ্ৱ্ৱন্তোঽপি তাদৃশা এৱ প্ৰকাশিষ্যামহে তৎ তাদৃশেন ৱাচালেন জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু পরোক্ষে পত্রৈ র্ভাষমাণা ৱযং যাদৃশাঃ প্রকাশামহে প্রত্যক্ষে কর্ম্ম কুর্ৱ্ৱন্তোঽপি তাদৃশা এৱ প্রকাশিষ্যামহে তৎ তাদৃশেন ৱাচালেন জ্ঞাযতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု ပရောက္ၐေ ပတြဲ ရ္ဘာၐမာဏာ ဝယံ ယာဒၖၑား ပြကာၑာမဟေ ပြတျက္ၐေ ကရ္မ္မ ကုရွွန္တော'ပိ တာဒၖၑာ ဧဝ ပြကာၑိၐျာမဟေ တတ် တာဒၖၑေန ဝါစာလေန ဇ္ဉာယတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu parOkSE patrai rbhASamANA vayaM yAdRzAH prakAzAmahE pratyakSE karmma kurvvantO'pi tAdRzA Eva prakAziSyAmahE tat tAdRzEna vAcAlEna jnjAyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 10:11
6 अन्तरसन्दर्भाः  

tasya patraa.ni gurutaraa.ni prabalaani ca bhavanti kintu tasya "saariirasaak.saatkaaro durbbala aalaapa"sca tucchaniiya iti kai"scid ucyate|


svapra"sa.msakaanaa.m ke.saa ncinmadhye svaan ga.nayitu.m tai.h svaan upamaatu.m vaa vaya.m pragalbhaa na bhavaama.h, yataste svaparimaa.nena svaan parimimate svai"sca svaan upamibhate tasmaat nirbbodhaa bhavanti ca|


aha.m yadaagami.syaami, tadaa yu.smaan yaad.r"saan dra.s.tu.m necchaami taad.r"saan drak.syaami, yuuyamapi maa.m yaad.r"sa.m dra.s.tu.m necchatha taad.r"sa.m drak.syatha, yu.smanmadhye vivaada iir.syaa krodho vipak.sataa paraapavaada.h kar.nejapana.m darpa.h kalaha"scaite bhavi.syanti;


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्