Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 he bhraatara.h, aa"siyaade"se ya.h kle"so.asmaan aakraamyat ta.m yuuya.m yad anavagataasti.s.thata tanmayaa bhadra.m na manyate| tenaati"saktikle"sena vayamatiiva pii.ditaastasmaat jiivanarak.sa.ne nirupaayaa jaataa"sca,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 हे भ्रातरः, आशियादेशे यः क्लेशोऽस्मान् आक्राम्यत् तं यूयं यद् अनवगतास्तिष्ठत तन्मया भद्रं न मन्यते। तेनातिशक्तिक्लेशेन वयमतीव पीडितास्तस्मात् जीवनरक्षणे निरुपाया जाताश्च,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 হে ভ্ৰাতৰঃ, আশিযাদেশে যঃ ক্লেশোঽস্মান্ আক্ৰাম্যৎ তং যূযং যদ্ অনৱগতাস্তিষ্ঠত তন্মযা ভদ্ৰং ন মন্যতে| তেনাতিশক্তিক্লেশেন ৱযমতীৱ পীডিতাস্তস্মাৎ জীৱনৰক্ষণে নিৰুপাযা জাতাশ্চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 হে ভ্রাতরঃ, আশিযাদেশে যঃ ক্লেশোঽস্মান্ আক্রাম্যৎ তং যূযং যদ্ অনৱগতাস্তিষ্ঠত তন্মযা ভদ্রং ন মন্যতে| তেনাতিশক্তিক্লেশেন ৱযমতীৱ পীডিতাস্তস্মাৎ জীৱনরক্ষণে নিরুপাযা জাতাশ্চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဟေ ဘြာတရး, အာၑိယာဒေၑေ ယး က္လေၑော'သ္မာန် အာကြာမျတ် တံ ယူယံ ယဒ် အနဝဂတာသ္တိၐ္ဌတ တန္မယာ ဘဒြံ န မနျတေ၊ တေနာတိၑက္တိက္လေၑေန ဝယမတီဝ ပီဍိတာသ္တသ္မာတ် ဇီဝနရက္ၐဏေ နိရုပါယာ ဇာတာၑ္စ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:8
13 अन्तरसन्दर्भाः  

te.su phrugiyaagaalaatiyaade"samadhyena gate.su satsu pavitra aatmaa taan aa"siyaade"se kathaa.m prakaa"sayitu.m prati.siddhavaan|


paarthii-maadii-araamnaharayimde"sanivaasimano yihuudaa-kappadakiyaa-panta-aa"siyaa-


he bhraat.rga.na bhinnade"siiyalokaanaa.m madhye yadvat tadvad yu.smaaka.m madhyepi yathaa phala.m bhu nje tadabhipraaye.na muhurmuhu ryu.smaaka.m samiipa.m gantum udyato.aha.m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya.m yad aj naataasti.s.thatha tadaham ucita.m na budhye|


iphi.sanagare vanyapa"subhi.h saarddha.m yadi laukikabhaavaat mayaa yuddha.m k.rta.m tarhi tena mama ko laabha.h? m.rtaanaam utthiti ryadi na bhavet tarhi, kurmmo bhojanapaane.adya "svastu m.rtyu rbhavi.syati|


yasmaad atra kaaryyasaadhanaartha.m mamaantike b.rhad dvaara.m mukta.m bahavo vipak.saa api vidyante|


idaaniimeva yuuya.m ki.m t.rptaa labdhadhanaa vaa? asmaasvavidyamaane.su yuuya.m ki.m raajatvapada.m praaptaa.h? yu.smaaka.m raajatva.m mayaabhila.sita.m yatastena yu.smaabhi.h saha vayamapi raajyaa.m"sino bhavi.syaama.h|


ato vaya.m sve.su na vi"svasya m.rtalokaanaam utthaapayitarii"svare yad vi"svaasa.m kurmmastadartham asmaabhi.h praa.nada.n.do bhoktavya iti svamanasi ni"scita.m|


bhramakasamaa vaya.m satyavaadino bhavaama.h, aparicitasamaa vaya.m suparicitaa bhavaama.h, m.rtakalpaa vaya.m jiivaama.h, da.n.dyamaanaa vaya.m na hanyaamahe,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्