Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




2 कुरिन्थियों 1:23 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

23 apara.m yu.smaasu karu.naa.m kurvvan aham etaavatkaala.m yaavat karinthanagara.m na gatavaan iti satyametasmin ii"svara.m saak.si.na.m k.rtvaa mayaa svapraa.naanaa.m "sapatha.h kriyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अपरं युष्मासु करुणां कुर्व्वन् अहम् एतावत्कालं यावत् करिन्थनगरं न गतवान् इति सत्यमेतस्मिन् ईश्वरं साक्षिणं कृत्वा मया स्वप्राणानां शपथः क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অপৰং যুষ্মাসু কৰুণাং কুৰ্ৱ্ৱন্ অহম্ এতাৱৎকালং যাৱৎ কৰিন্থনগৰং ন গতৱান্ ইতি সত্যমেতস্মিন্ ঈশ্ৱৰং সাক্ষিণং কৃৎৱা মযা স্ৱপ্ৰাণানাং শপথঃ ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অপরং যুষ্মাসু করুণাং কুর্ৱ্ৱন্ অহম্ এতাৱৎকালং যাৱৎ করিন্থনগরং ন গতৱান্ ইতি সত্যমেতস্মিন্ ঈশ্ৱরং সাক্ষিণং কৃৎৱা মযা স্ৱপ্রাণানাং শপথঃ ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အပရံ ယုၐ္မာသု ကရုဏာံ ကုရွွန် အဟမ် ဧတာဝတ္ကာလံ ယာဝတ် ကရိန္ထနဂရံ န ဂတဝါန် ဣတိ သတျမေတသ္မိန် ဤၑွရံ သာက္ၐိဏံ ကၖတွာ မယာ သွပြာဏာနာံ ၑပထး ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 aparaM yuSmAsu karuNAM kurvvan aham EtAvatkAlaM yAvat karinthanagaraM na gatavAn iti satyamEtasmin IzvaraM sAkSiNaM kRtvA mayA svaprANAnAM zapathaH kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 कुरिन्थियों 1:23
22 अन्तरसन्दर्भाः  

tadgha.tanaata.h para.m paula aathiiniinagaraad yaatraa.m k.rtvaa karinthanagaram aagacchat|


tata.h krii.spanaamaa bhajanabhavanaadhipati.h saparivaara.h prabhau vya"svasiit, karinthanagariiyaa bahavo lokaa"sca samaakar.nya vi"svasya majjitaa abhavan|


aparam ii"svarasya prasaadaad bahukaalaat para.m saamprata.m yu.smaaka.m samiipa.m yaatu.m kathamapi yat suyoga.m praapnomi, etadartha.m nirantara.m naamaanyuccaarayan nijaasu sarvvapraarthanaasu sarvvadaa nivedayaami,


aha.m kaa ncid kalpitaa.m kathaa.m na kathayaami, khrii.s.tasya saak.saat satyameva braviimi pavitrasyaatmana.h saak.saan madiiya.m mana etat saak.sya.m dadaati|


yu.smaaka.m kaa vaa nchaa? yu.smatsamiipe mayaa ki.m da.n.dapaa.ninaa gantavyamuta premanamrataatmayuktena vaa?


sa nara.h "sariiranaa"saarthamasmaabhi.h "sayataano haste samarpayitavyastato.asmaaka.m prabho ryii"so rdivase tasyaatmaa rak.saa.m gantu.m "sak.syati|


ii"svarasyecchayaa yii"sukhrii.s.tasya prerita.h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya.h sarvvebhya.h pavitralokebhya"sca patra.m likhata.h|


yu.smaan prati mayaa kathitaani vaakyaanyagre sviik.rtaani "se.se.asviik.rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate|


mama praarthaniiyamida.m vaya.m yai.h "saariirikaacaari.no manyaamahe taan prati yaa.m pragalbhataa.m prakaa"sayitu.m ni"scinomi saa pragalbhataa samaagatena mayaacaritavyaa na bhavatu|


khrii.s.tasya satyataa yadi mayi ti.s.thati tarhi mamai.saa "slaaghaa nikhilaakhaayaade"se kenaapi na rotsyate|


etasya kaara.na.m ki.m? yu.smaasu mama prema naastyetat ki.m tatkaara.na.m? tad ii"svaro vetti|


mayaa m.r.saavaakya.m na kathyata iti nitya.m pra"sa.msaniiyo.asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro jaanaati|


aha.m yadaagami.syaami, tadaa yu.smaan yaad.r"saan dra.s.tu.m necchaami taad.r"saan drak.syaami, yuuyamapi maa.m yaad.r"sa.m dra.s.tu.m necchatha taad.r"sa.m drak.syatha, yu.smanmadhye vivaada iir.syaa krodho vipak.sataa paraapavaada.h kar.nejapana.m darpa.h kalaha"scaite bhavi.syanti;


ato heto.h prabhu ryu.smaaka.m vinaa"saaya nahi kintu ni.s.thaayai yat saamarthyam asmabhya.m dattavaan tena yad upasthitikaale kaa.thinya.m mayaacaritavya.m na bhavet tadartham anupasthitena mayaa sarvvaa.nyetaani likhyante|


puurvva.m ye k.rtapaapaastebhyo.anyebhya"sca sarvvebhyo mayaa puurvva.m kathita.m, punarapi vidyamaanenevedaaniim avidyamaanena mayaa kathyate, yadaa punaraagami.syaami tadaaha.m na k.sami.sye|


yaanyetaani vaakyaani mayaa likhyante taanyan.rtaani na santi tad ii"svaro jaanaati|


aparam aha.m khrii.s.tayii"so.h snehavat snehena yu.smaan kiid.r"sa.m kaa"nk.saami tadadhii"svaro mama saak.sii vidyate|


vaya.m kadaapi stutivaadino naabhavaameti yuuya.m jaaniitha kadaapi chalavastre.na lobha.m naacchaadayaametyasmin ii"svara.h saak.sii vidyate|


huminaayasikandarau te.saa.m yau dvau janau, tau yad dharmmanindaa.m puna rna karttu.m "sik.sete tadartha.m mayaa "sayataanasya kare samarpitau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्