Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 sa.myatecchayaa yuktaa ye"svarabhakti.h saa mahaalaabhopaayo bhavatiiti satya.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 संयतेच्छया युक्ता येश्वरभक्तिः सा महालाभोपायो भवतीति सत्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 সংযতেচ্ছযা যুক্তা যেশ্ৱৰভক্তিঃ সা মহালাভোপাযো ভৱতীতি সত্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 সংযতেচ্ছযা যুক্তা যেশ্ৱরভক্তিঃ সা মহালাভোপাযো ভৱতীতি সত্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 သံယတေစ္ဆယာ ယုက္တာ ယေၑွရဘက္တိး သာ မဟာလာဘောပါယော ဘဝတီတိ သတျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 saMyatEcchayA yuktA yEzvarabhaktiH sA mahAlAbhOpAyO bhavatIti satyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:6
23 अन्तरसन्दर्भाः  

anantara.m sa lokaanavadat lobhe saavadhaanaa.h satarkaa"sca ti.s.thata, yato bahusampattipraaptyaa manu.syasyaayu rna bhavati|


anantara.m senaaga.na etya papraccha kimasmaabhi rvaa karttavyam? tata.h sobhidadhe kasya kaamapi haani.m maa kaar.s.ta tathaa m.r.saapavaada.m maa kuruta nijavetanena ca santu.sya ti.s.thata|


aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


yata.h "saariiriko yatna.h svalpaphalado bhavati kintvii"svarabhaktiraihikapaaratrikajiivanayo.h pratij naayuktaa satii sarvvatra phaladaa bhavati|


ataeva khaadyaanyaacchaadanaani ca praapyaasmaabhi.h santu.s.tai rbhavitavya.m|


yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्