Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 6:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 विश्वासरूपम् उत्तमयुद्धं कुरु, अनन्तजीवनम् आलम्बस्व यतस्तदर्थं त्वम् आहूतो ऽभवः, बहुसाक्षिणां समक्षञ्चोत्तमां प्रतिज्ञां स्वीकृतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 ৱিশ্ৱাসৰূপম্ উত্তমযুদ্ধং কুৰু, অনন্তজীৱনম্ আলম্বস্ৱ যতস্তদৰ্থং ৎৱম্ আহূতো ঽভৱঃ, বহুসাক্ষিণাং সমক্ষঞ্চোত্তমাং প্ৰতিজ্ঞাং স্ৱীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 ৱিশ্ৱাসরূপম্ উত্তমযুদ্ধং কুরু, অনন্তজীৱনম্ আলম্বস্ৱ যতস্তদর্থং ৎৱম্ আহূতো ঽভৱঃ, বহুসাক্ষিণাং সমক্ষঞ্চোত্তমাং প্রতিজ্ঞাং স্ৱীকৃতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဝိၑွာသရူပမ် ဥတ္တမယုဒ္ဓံ ကုရု, အနန္တဇီဝနမ် အာလမ္ဗသွ ယတသ္တဒရ္ထံ တွမ် အာဟူတော 'ဘဝး, ဗဟုသာက္ၐိဏာံ သမက္ၐဉ္စောတ္တမာံ ပြတိဇ္ဉာံ သွီကၖတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 vizvAsarUpam uttamayuddhaM kuru, anantajIvanam Alambasva yatastadarthaM tvam AhUtO 'bhavaH, bahusAkSiNAM samakSanjcOttamAM pratijnjAM svIkRtavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 6:12
39 अन्तरसन्दर्भाः  

yata etasmaad upakaarakara.naad yu.smaaka.m pariik.sitatva.m buddhvaa bahubhi.h khrii.s.tasusa.mvaadaa"ngiikara.ne yu.smaakam aaj naagraahitvaat tadbhaagitve ca taan aparaa.m"sca prati yu.smaaka.m daat.rtvaad ii"svarasya dhanyavaada.h kaari.syate,


tasmaat mama yaad.r"sa.m yuddha.m yu.smaabhiradar"si saamprata.m "sruuyate ca taad.r"sa.m yuddha.m yu.smaakam api bhavati|


yasyaa.h praaptaye yuuyam ekasmin "sariire samaahuutaa abhavata se"svariiyaa "saanti ryu.smaaka.m manaa.msyadhiti.s.thatu yuuya nca k.rtaj naa bhavata|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


tadartha ncaasmaabhi rgho.sitena susa.mvaadena yu.smaan aahuuyaasmaaka.m prabho ryii"sukhrii.s.tasya tejaso.adhikaari.na.h kari.syati|


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


vi"svaasa.m satsa.mveda nca dhaarayasi ca| anayo.h parityaagaat ke.saa ncid vi"svaasatarii bhagnaabhavat|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


apara.m sarvve.saa.m jiivayiturii"svarasya saak.saad ya"sca khrii.s.to yii"su.h pantiiyapiilaatasya samak.sam uttamaa.m pratij naa.m sviik.rtavaan tasya saak.saad aha.m tvaam idam aaj naapayaami|


yathaa ca satya.m jiivana.m paapnuyustathaa paaratrikaam uttamasampada.m sa ncinvantveti tvayaadi"syantaa.m|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


apara.m bahubhi.h saak.sibhi.h pramaa.niik.rtaa.m yaa.m "sik.saa.m "srutavaanasi taa.m vi"svaasye.su parasmai "sik.saadaane nipu.ne.su ca loke.su samarpaya|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


asmaaka.m bhraataa tiimathiyo mukto.abhavad iti jaaniita, sa ca yadi tvarayaa samaagacchati tarhi tena saarddha.mm aha.m yu.smaan saak.saat kari.syaami|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


ataeva yasmin an.rtakathanam ii"svarasya na saadhya.m taad.r"senaacalena vi.sayadvayena sammukhastharak.saasthalasya praaptaye palaayitaanaam asmaaka.m sud.r.dhaa saantvanaa jaayate|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


he priyaa.h, saadhaara.naparitraa.namadhi yu.smaan prati lekhitu.m mama bahuyatne jaate puurvvakaale pavitraloke.su samarpito yo dharmmastadartha.m yuuya.m praa.navyayenaapi sace.s.taa bhavateti vinayaartha.m yu.smaan prati patralekhanamaava"syakam amanye|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्