Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 तीमुथियुस 5:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 apara.m yaa naarii satyavidhavaa naathahiinaa caasti saa ii"svarasyaa"sraye ti.s.thantii divaani"sa.m nivedanapraarthanaabhyaa.m kaala.m yaapayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरं या नारी सत्यविधवा नाथहीना चास्ति सा ईश्वरस्याश्रये तिष्ठन्ती दिवानिशं निवेदनप्रार्थनाभ्यां कालं यापयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰং যা নাৰী সত্যৱিধৱা নাথহীনা চাস্তি সা ঈশ্ৱৰস্যাশ্ৰযে তিষ্ঠন্তী দিৱানিশং নিৱেদনপ্ৰাৰ্থনাভ্যাং কালং যাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরং যা নারী সত্যৱিধৱা নাথহীনা চাস্তি সা ঈশ্ৱরস্যাশ্রযে তিষ্ঠন্তী দিৱানিশং নিৱেদনপ্রার্থনাভ্যাং কালং যাপযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရံ ယာ နာရီ သတျဝိဓဝါ နာထဟီနာ စာသ္တိ သာ ဤၑွရသျာၑြယေ တိၐ္ဌန္တီ ဒိဝါနိၑံ နိဝေဒနပြာရ္ထနာဘျာံ ကာလံ ယာပယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparaM yA nArI satyavidhavA nAthahInA cAsti sA IzvarasyAzrayE tiSThantI divAnizaM nivEdanaprArthanAbhyAM kAlaM yApayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:5
27 अन्तरसन्दर्भाः  

apara nca lokairaklaantai rnirantara.m praarthayitavyam ityaa"sayena yii"sunaa d.r.s.taanta eka.h kathita.h|


ii"svarasya ye .abhirucitalokaa divaani"sa.m praarthayante sa bahudinaani vilambyaapi te.saa.m vivaadaan ki.m na pari.skari.syati?


mandire sthitvaa praarthanopavaasairdivaani"sam ii"svaram asevata saapi strii tasmin samaye mandiramaagatya


tasyaa"ngiikaarasya phala.m praaptum asmaaka.m dvaada"sava.m"saa divaani"sa.m mahaayatnaad ii"svarasevana.m k.rtvaa yaa.m pratyaa"saa.m kurvvanti tasyaa.h pratyaa"saayaa hetoraha.m yihuudiiyairapavaadito.abhavam|


tasmin samaye "si.syaa.naa.m baahulyaat praatyahikadaanasya vi"sraa.nanai rbhinnade"siiyaanaa.m vidhavaastriiga.na upek.site sati ibriiyalokai.h sahaanyade"siiyaanaa.m vivaada upaati.s.that|


tasmaat pitara utthaaya taabhyaa.m saarddham aagacchat, tatra tasmin upasthita uparisthaprako.s.tha.m samaaniite ca vidhavaa.h svaabhi.h saha sthitikaale darkkayaa k.rtaani yaanyuttariiyaa.ni paridheyaani ca taani sarvvaa.ni ta.m dar"sayitvaa rudatya"scatas.r.su dik.svati.s.than|


tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|


yu.smaaka.m sthairyyakara.naartha.m yu.smabhya.m ki ncitparamaarthadaanadaanaaya yu.smaan saak.saat karttu.m madiiyaa vaa nchaa|


apara.m ye.saa.m madhye yii"sunaa khrii.s.tena yuuyamapyaahuutaaste .anyade"siiyalokaastasya naamni vi"svasya nide"sagraahi.no yathaa bhavanti


kintu yuuya.m yanni"scintaa bhaveteti mama vaa nchaa| ak.rtavivaaho jano yathaa prabhu.m parito.sayet tathaa prabhu.m cintayati,


tadvad uu.dhayo.sito .anuu.dhaa vi"si.syate| yaanuu.dhaa saa yathaa kaayamanaso.h pavitraa bhavet tathaa prabhu.m cintayati yaa co.dhaa saa yathaa bharttaara.m parito.sayet tathaa sa.msaara.m cintayati|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


yuuya.m kimapi na cintayata kintu dhanyavaadayuktaabhyaa.m praarthanaayaa ncaabhyaa.m sarvvavi.saye svapraarthaniiyam ii"svaraaya nivedayata|


mama prathama aade"so.aya.m, praarthanaavinayanivedanadhanyavaadaa.h karttavyaa.h,


apara.m vi"svaasinyaa vi"svaasino vaa kasyaapi parivaaraa.naa.m madhye yadi vidhavaa vidyante tarhi sa taa.h pratipaalayatu tasmaat samitau bhaare .anaaropite satyavidhavaanaa.m pratipaalana.m karttu.m tayaa "sakyate|


aham aa puurvvapuru.saat yam ii"svara.m pavitramanasaa seve ta.m dhanya.m vadana.m kathayaami, aham ahoraatra.m praarthanaasamaye tvaa.m nirantara.m smaraami|


yata.h puurvvakaale yaa.h pavitrastriya ii"svare pratyaa"saamakurvvan taa api taad.r"siimeva bhuu.saa.m dhaarayantyo nijasvaaminaa.m va"syaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्