Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 dvau triin vaa saak.si.no vinaa kasyaacit praaciinasya viruddham abhiyogastvayaa na g.rhyataa.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 द्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 দ্ৱৌ ত্ৰীন্ ৱা সাক্ষিণো ৱিনা কস্যাচিৎ প্ৰাচীনস্য ৱিৰুদ্ধম্ অভিযোগস্ত্ৱযা ন গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 দ্ৱৌ ত্রীন্ ৱা সাক্ষিণো ৱিনা কস্যাচিৎ প্রাচীনস্য ৱিরুদ্ধম্ অভিযোগস্ত্ৱযা ন গৃহ্যতাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဒွေါ် တြီန် ဝါ သာက္ၐိဏော ဝိနာ ကသျာစိတ် ပြာစီနသျ ဝိရုဒ္ဓမ် အဘိယောဂသ္တွယာ န ဂၖဟျတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 dvau trIn vA sAkSiNO vinA kasyAcit prAcInasya viruddham abhiyOgastvayA na gRhyatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:19
14 अन्तरसन्दर्भाः  

kintu yadi na "s.r.noti, tarhi dvaabhyaa.m tribhi rvaa saak.siibhi.h sarvva.m vaakya.m yathaa ni"scita.m jaayate, tadartham eka.m dvau vaa saak.si.nau g.rhiitvaa yaahi|


apara.m piilaato bahiraagatya taan p.r.s.thavaan etasya manu.syasya ka.m do.sa.m vadatha?


dvayo rjanayo.h saak.sya.m graha.niiya.m bhavatiiti yu.smaaka.m vyavasthaagranthe likhitamasti|


bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


tatoham ityuttaram avada.m yaavad apodito jana.h svaapavaadakaan saak.saat k.rtvaa svasmin yo.aparaadha aaropitastasya pratyuttara.m daatu.m suyoga.m na praapnoti, taavatkaala.m kasyaapi maanu.sasya praa.nanaa"saaj naapana.m romilokaanaa.m riiti rnahi|


etatt.rtiiyavaaram aha.m yu.smatsamiipa.m gacchaami tena sarvvaa kathaa dvayostrayaa.naa.m vaa saak.si.naa.m mukhena ni"sce.syate|


praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


tasmaad yo naro .anindita ekasyaa yo.sita.h svaamii vi"svaasinaam apacayasyaavaadhyatvasya vaa do.se.naaliptaanaa nca santaanaanaa.m janako bhavati sa eva yogya.h|


ya.h ka"scit muusaso vyavasthaam avamanyate sa dayaa.m vinaa dvayostis.r.naa.m vaa saak.si.naa.m pramaa.nena hanyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्