Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 yasmaat "saastre likhitamidamaaste, tva.m "sasyamarddakav.r.sasyaasya.m maa badhaaneti, aparamapi kaaryyak.rd vetanasya yogyo bhavatiiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 যস্মাৎ শাস্ত্ৰে লিখিতমিদমাস্তে, ৎৱং শস্যমৰ্দ্দকৱৃষস্যাস্যং মা বধানেতি, অপৰমপি কাৰ্য্যকৃদ্ ৱেতনস্য যোগ্যো ভৱতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 যস্মাৎ শাস্ত্রে লিখিতমিদমাস্তে, ৎৱং শস্যমর্দ্দকৱৃষস্যাস্যং মা বধানেতি, অপরমপি কার্য্যকৃদ্ ৱেতনস্য যোগ্যো ভৱতীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယသ္မာတ် ၑာသ္တြေ လိခိတမိဒမာသ္တေ, တွံ ၑသျမရ္ဒ္ဒကဝၖၐသျာသျံ မာ ဗဓာနေတိ, အပရမပိ ကာရျျကၖဒ် ဝေတနသျ ယောဂျော ဘဝတီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 yasmAt zAstrE likhitamidamAstE, tvaM zasyamarddakavRSasyAsyaM mA badhAnEti, aparamapi kAryyakRd vEtanasya yOgyO bhavatIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:18
13 अन्तरसन्दर्भाः  

anyacca yaatraayai celasampu.ta.m vaa dvitiiyavasana.m vaa paaduke vaa ya.s.ti.h, etaan maa g.rhliita, yata.h kaaryyak.rt bharttu.m yogyo bhavati|


apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata.h karmmakaarii jano bh.rtim arhati; g.rhaad g.rha.m maa yaasyatha|


"saastre yaad.r"sa.m likhati vi"svasi.syati yastatra sa jano na trapi.syate|


ii"svare.na puurvva.m ye prad.r.s.taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya.m ki.m na jaaniitha?


"saastre ki.m likhati? ibraahiim ii"svare vi"svasanaat sa vi"svaasastasmai pu.nyaartha.m ga.nito babhuuva|


phirau.ni "saastre likhati, aha.m tvaddvaaraa matparaakrama.m dar"sayitu.m sarvvap.rthivyaa.m nijanaama prakaa"sayitu nca tvaa.m sthaapitavaan|


tadvad ye susa.mvaada.m gho.sayanti tai.h susa.mvaadena jiivitavyamiti prabhunaadi.s.ta.m|


ii"svaro bhinnajaatiiyaan vi"svaasena sapu.nyiikari.syatiiti puurvva.m j naatvaa "saastradaataa puurvvam ibraahiima.m susa.mvaada.m "sraavayana jagaada, tvatto bhinnajaatiiyaa.h sarvva aa"si.sa.m praapsyantiiti|


yuuya.m ki.m manyadhve? "saastrasya vaakya.m ki.m phalahiina.m bhavet? asmadantarvaasii ya aatmaa sa vaa kim iir.syaartha.m prema karoti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्