Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 5:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 anantara.m taa g.rhaad g.rha.m paryya.tantya aalasya.m "sik.sante kevalamaalasya.m nahi kintvanarthakaalaapa.m paraadhikaaracarccaa ncaapi "sik.samaa.naa anucitaani vaakyaani bhaa.sante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অনন্তৰং তা গৃহাদ্ গৃহং পৰ্য্যটন্ত্য আলস্যং শিক্ষন্তে কেৱলমালস্যং নহি কিন্ত্ৱনৰ্থকালাপং পৰাধিকাৰচৰ্চ্চাঞ্চাপি শিক্ষমাণা অনুচিতানি ৱাক্যানি ভাষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অনন্তরং তা গৃহাদ্ গৃহং পর্য্যটন্ত্য আলস্যং শিক্ষন্তে কেৱলমালস্যং নহি কিন্ত্ৱনর্থকালাপং পরাধিকারচর্চ্চাঞ্চাপি শিক্ষমাণা অনুচিতানি ৱাক্যানি ভাষন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အနန္တရံ တာ ဂၖဟာဒ် ဂၖဟံ ပရျျဋန္တျ အာလသျံ ၑိက္ၐန္တေ ကေဝလမာလသျံ နဟိ ကိန္တွနရ္ထကာလာပံ ပရာဓိကာရစရ္စ္စာဉ္စာပိ ၑိက္ၐမာဏာ အနုစိတာနိ ဝါကျာနိ ဘာၐန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 5:13
14 अन्तरसन्दर्भाः  

apara nca te yatki ncid daasyanti tadeva bhuktvaa piitvaa tasminnive"sane sthaasyatha; yata.h karmmakaarii jano bh.rtim arhati; g.rhaad g.rha.m maa yaasyatha|


kaamapi hitakathaaा.m na gopaayitavaan taa.m pracaaryya saprakaa"sa.m g.rhe g.rhe samupadi"sye"svara.m prati mana.h paraavarttaniiya.m prabhau yii"sukhrii.s.te vi"svasaniiya.m


yu.smaakameva madhyaadapi lokaa utthaaya "si.syaga.nam apahantu.m vipariitam upadek.syantiityaha.m jaanaami|


te.saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik.sayanto nikhilaparivaaraa.naa.m sumati.m naa"sayanti|


ekasmaad vadanaad dhanyavaada"saapau nirgacchata.h| he mama bhraatara.h, etaad.r"sa.m na karttavya.m|


kintu yu.smaaka.m ko.api hantaa vaa cairo vaa du.skarmmak.rd vaa paraadhikaaracarccaka iva da.n.da.m na bhu"nktaa.m|


ato .aha.m yadopasthaasyaami tadaa tena yadyat kriyate tat sarvva.m ta.m smaarayi.syaami, yata.h sa durvvaakyairasmaan apavadati, tenaapi t.rpti.m na gatvaa svayamapi bhraat.rn naanug.rhlaati ye caanugrahiitumicchanti taan samitito .api bahi.skaroti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्