Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 praaciinaga.nahastaarpa.nasahitena bhavi.syadvaakyena yaddaana.m tubhya.m vi"sraa.nita.m tavaanta.hsthe tasmin daane "sithilamanaa maa bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 প্ৰাচীনগণহস্তাৰ্পণসহিতেন ভৱিষ্যদ্ৱাক্যেন যদ্দানং তুভ্যং ৱিশ্ৰাণিতং তৱান্তঃস্থে তস্মিন্ দানে শিথিলমনা মা ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 প্রাচীনগণহস্তার্পণসহিতেন ভৱিষ্যদ্ৱাক্যেন যদ্দানং তুভ্যং ৱিশ্রাণিতং তৱান্তঃস্থে তস্মিন্ দানে শিথিলমনা মা ভৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပြာစီနဂဏဟသ္တာရ္ပဏသဟိတေန ဘဝိၐျဒွါကျေန ယဒ္ဒါနံ တုဘျံ ဝိၑြာဏိတံ တဝါန္တးသ္ထေ တသ္မိန် ဒါနေ ၑိထိလမနာ မာ ဘဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 prAcInagaNahastArpaNasahitEna bhaviSyadvAkyEna yaddAnaM tubhyaM vizrANitaM tavAntaHsthE tasmin dAnE zithilamanA mA bhava|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:14
18 अन्तरसन्दर्भाः  

bar.nabbaa"saulayo rdvaaraa praaciinalokaanaa.m samiipa.m tat pre.sitavanta.h|


tatastairupavaasapraarthanayo.h k.rtayo.h satoste tayo rgaatrayo rhastaarpa.na.m k.rtvaa tau vyas.rjan|


tata.h paulena te.saa.m gaatre.su kare.arpite te.saamupari pavitra aatmaavaruu.dhavaan, tasmaat te naanaade"siiyaa bhaa.saa bhavi.syatkathaa"sca kathitavanta.h|


mahaayaajaka.h sabhaasada.h praaciinalokaa"sca mamaitasyaa.h kathaayaa.h pramaa.na.m daatu.m "saknuvanti, yasmaat te.saa.m samiipaad damme.sakanagaranivaasibhraat.rga.naartham aaj naapatraa.ni g.rhiitvaa ye tatra sthitaastaan da.n.dayitu.m yiruu"saalamam aanayanaartha.m damme.sakanagara.m gatosmi|


preritaanaa.m samak.sam aanayan, tataste praarthanaa.m k.rtvaa te.saa.m "sira.hsu hastaan aarpayan|


kintu preritaabhyaa.m te.saa.m gaatre.su kare.svarpite.su satsu te pavitram aatmaanam praapnuvan|


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


ete.su mano nive"saya, ete.su varttasva, ittha nca sarvvavi.saye tava gu.nav.rddhi.h prakaa"sataa.m|


ye praa nca.h samiti.m samyag adhiti.s.thanti vi"se.sata ii"svaravaakyenopade"sena ca ye yatna.m vidadhate te dvigu.nasyaadarasya yogyaa maanyantaa.m|


dvau triin vaa saak.si.no vinaa kasyaacit praaciinasya viruddham abhiyogastvayaa na g.rhyataa.m|


kasyaapi muurddhi hastaapar.na.m tvarayaa maakaar.sii.h| parapaapaanaa ncaa.m"sii maa bhava| sva.m "suci.m rak.sa|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


ato heto rmama hastaarpa.nena labdho ya ii"svarasya varastvayi vidyate tam ujjvaalayitu.m tvaa.m smaarayaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्