Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 4:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 yato heto.h sarvvamaanavaanaa.m vi"se.sato vi"svaasinaa.m traataa yo.amara ii"svarastasmin vaya.m vi"svasaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यतो हेतोः सर्व्वमानवानां विशेषतो विश्वासिनां त्राता योऽमर ईश्वरस्तस्मिन् वयं विश्वसामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যতো হেতোঃ সৰ্ৱ্ৱমানৱানাং ৱিশেষতো ৱিশ্ৱাসিনাং ত্ৰাতা যোঽমৰ ঈশ্ৱৰস্তস্মিন্ ৱযং ৱিশ্ৱসামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যতো হেতোঃ সর্ৱ্ৱমানৱানাং ৱিশেষতো ৱিশ্ৱাসিনাং ত্রাতা যোঽমর ঈশ্ৱরস্তস্মিন্ ৱযং ৱিশ্ৱসামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယတော ဟေတေား သရွွမာနဝါနာံ ဝိၑေၐတော ဝိၑွာသိနာံ တြာတာ ယော'မရ ဤၑွရသ္တသ္မိန် ဝယံ ဝိၑွသာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yatO hEtOH sarvvamAnavAnAM vizESatO vizvAsinAM trAtA yO'mara Izvarastasmin vayaM vizvasAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 4:10
40 अन्तरसन्दर्भाः  

sa ii"svare pratyaa"saamakarot, yadii"svarastasmin santu.s.tastarhiidaaniimeva tamavet, yata.h sa uktavaan ahamii"svarasuta.h|


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


taa.m yo.saamavadan kevala.m tava vaakyena pratiima iti na, kintu sa jagato.abhi.siktastraateti tasya kathaa.m "srutvaa vaya.m svayamevaaj naasamahi|


yu.smaanaaha.m yathaarthatara.m vadaami yo jano mama vaakya.m "srutvaa matprerake vi"svasiti sonantaayu.h praapnoti kadaapi da.n.dabaajana.m na bhavati nidhanaadutthaaya paramaayu.h praapnoti|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


etaad.r"sabhaya"nkaraat m.rtyo ryo .asmaan atraayatedaaniimapi traayate sa ita.h paramapyasmaan traasyate .asmaakam etaad.r"sii pratyaa"saa vidyate|


yato.asmaaka.m taarakasye"svarasya saak.saat tadevottama.m graahya nca bhavati,


sa sarvve.saa.m maanavaanaa.m paritraa.na.m satyaj naanapraapti ncecchati|


sa naraavataara.h khrii.s.to yii"su rvidyate ya.h sarvve.saa.m mukte rmuulyam aatmadaana.m k.rtavaan| etena yena pramaa.nenopayukte samaye prakaa"sitavya.m,


yadi vaa vilambeya tarhii"svarasya g.rhe .arthata.h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid.r"sa aacaara.h karttavyastat j naatu.m "sak.syate|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


tathaa misarade"siiyanidhibhya.h khrii.s.tanimittaa.m nindaa.m mahatii.m sampatti.m mene yato heto.h sa puraskaaradaanam apaik.sata|


ato hetorasmaabhirapi tasyaapamaana.m sahamaanai.h "sibiraad bahistasya samiipa.m gantavya.m|


yatastenaiva m.rtaga.naat tasyotthaapayitari tasmai gauravadaatari ce"svare vi"svasitha tasmaad ii"svare yu.smaaka.m vi"svaasa.h pratyaa"saa caaste|


sa caasmaaka.m paapaanaa.m praaya"scitta.m kevalamasmaaka.m nahi kintu likhilasa.msaarasya paapaanaa.m praaya"scitta.m|


pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्