Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 yata aatmaparivaaraan "saasitu.m yo na "saknoti tene"svarasya samitestattvaavadhaara.na.m katha.m kaari.syate?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যত আত্মপৰিৱাৰান্ শাসিতুং যো ন শক্নোতি তেনেশ্ৱৰস্য সমিতেস্তত্ত্ৱাৱধাৰণং কথং কাৰিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যত আত্মপরিৱারান্ শাসিতুং যো ন শক্নোতি তেনেশ্ৱরস্য সমিতেস্তত্ত্ৱাৱধারণং কথং কারিষ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယတ အာတ္မပရိဝါရာန် ၑာသိတုံ ယော န ၑက္နောတိ တေနေၑွရသျ သမိတေသ္တတ္တွာဝဓာရဏံ ကထံ ကာရိၐျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yata AtmaparivArAn zAsituM yO na zaknOti tEnEzvarasya samitEstattvAvadhAraNaM kathaM kAriSyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:5
8 अन्तरसन्दर्भाः  

yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


yihuudiiyaanaa.m bhinnajaatiiyaanaam ii"svarasya samaajasya vaa vighnajanakai ryu.smaabhi rna bhavitavya.m|


sarvvaa.ni tasya cara.nayoradho nihitavaan yaa samitistasya "sariira.m sarvvatra sarvve.saa.m puurayitu.h puuraka nca bhavati ta.m tasyaa muurddhaana.m k.rtvaa


ata.h samiti ryadvat khrii.s.tasya va"siibhuutaa tadvad yo.sidbhirapi svasvasvaamino va"sataa sviikarttavyaa|


etanniguu.dhavaakya.m gurutara.m mayaa ca khrii.s.tasamitii adhi tad ucyate|


yadi vaa vilambeya tarhii"svarasya g.rhe .arthata.h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid.r"sa aacaara.h karttavyastat j naatu.m "sak.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्