Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 3:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 yata.h saa paricaryyaa yai rbhadraruupe.na saadhyate te "sre.s.thapada.m praapnuvanti khrii.s.te yii"sau vi"svaasena mahotsukaa bhavanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 যতঃ সা পৰিচৰ্য্যা যৈ ৰ্ভদ্ৰৰূপেণ সাধ্যতে তে শ্ৰেষ্ঠপদং প্ৰাপ্নুৱন্তি খ্ৰীষ্টে যীশৌ ৱিশ্ৱাসেন মহোৎসুকা ভৱন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 যতঃ সা পরিচর্য্যা যৈ র্ভদ্ররূপেণ সাধ্যতে তে শ্রেষ্ঠপদং প্রাপ্নুৱন্তি খ্রীষ্টে যীশৌ ৱিশ্ৱাসেন মহোৎসুকা ভৱন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ယတး သာ ပရိစရျျာ ယဲ ရ္ဘဒြရူပေဏ သာဓျတေ တေ ၑြေၐ္ဌပဒံ ပြာပ္နုဝန္တိ ခြီၐ္ဋေ ယီၑော် ဝိၑွာသေန မဟောတ္သုကာ ဘဝန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 yataH sA paricaryyA yai rbhadrarUpENa sAdhyatE tE zrESThapadaM prApnuvanti khrISTE yIzau vizvAsEna mahOtsukA bhavanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 3:13
17 अन्तरसन्दर्भाः  

ittha.m manujaputra.h sevyo bhavitu.m nahi, kintu sevitu.m bahuunaa.m paritraa.namuulyaartha.m svapraa.naan daatu ncaagata.h|


tadaanii.m tasya prabhustamuvaaca, he uttama vi"svaasya daasa, tva.m dhanyosi, stokena vi"svaasyo jaata.h, tasmaat tvaa.m bahuvittaadhipa.m karomi, tva.m svaprabho.h sukhasya bhaagii bhava|


tata.h sa uvaaca tvamuttamo daasa.h svalpena vi"svaasyo jaata ita.h kaara.naat tva.m da"sanagaraa.naam adhipo bhava|


te.su sopaanasyopari praapte.su lokaanaa.m saahasakaara.naat senaaga.na.h paulamuttolya niitavaan|


tadaa mahaasabhaasthaa.h sarvve ta.m prati sthiraa.m d.r.s.ti.m k.rtvaa svargaduutamukhasad.r"sa.m tasya mukham apa"syan|


etasyaa.m kathaayaa.m sarvve lokaa.h santu.s.taa.h santa.h sve.saa.m madhyaat stiphaana.h philipa.h prakharo nikaanor tiiman parmmi.naa yihuudimatagraahii-aantiyakhiyaanagariiyo nikalaa etaan paramabhaktaan pavitre.naatmanaa paripuur.naan sapta janaan


stiphaanoे vi"svaasena paraakrame.na ca paripuur.na.h san lokaanaa.m madhye bahuvidham adbhutam aa"scaryya.m karmmaakarot|


he bhraatara.h, aha.m yu.smaan idam abhiyaace stiphaanasya parijanaa aakhaayaade"sasya prathamajaataphalasvaruupaa.h, pavitralokaanaa.m paricaryyaayai ca ta aatmano nyavedayan iti yu.smaabhi rj naayate|


prabhusambandhiiyaa aneke bhraatara"sca mama bandhanaad aa"svaasa.m praapya varddhamaanenotsaahena ni.hk.sobha.m kathaa.m pracaarayanti|


apara.m yu.smaabhi ryathaa"sraavi tathaa puurvva.m philipiinagare kli.s.taa ninditaa"sca santo.api vayam ii"svaraad utsaaha.m labdhvaa bahuyatnena yu.smaan ii"svarasya susa.mvaadam abodhayaama|


tvaa.m pratyetatpatralekhanasamaye "siighra.m tvatsamiipagamanasya pratyaa"saa mama vidyate|


he mama putra, khrii.s.tayii"suto yo.anugrahastasya balena tva.m balavaan bhava|


yato yu.smaabhi.h pavitralokaanaa.m ya upakaaro .akaari kriyate ca tene"svarasya naamne prakaa"sita.m prema "srama nca vismarttum ii"svaro.anyaayakaarii na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्