Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 vi"svaasa.m satsa.mveda nca dhaarayasi ca| anayo.h parityaagaat ke.saa ncid vi"svaasatarii bhagnaabhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 ৱিশ্ৱাসং সৎসংৱেদঞ্চ ধাৰযসি চ| অনযোঃ পৰিত্যাগাৎ কেষাঞ্চিদ্ ৱিশ্ৱাসতৰী ভগ্নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 ৱিশ্ৱাসং সৎসংৱেদঞ্চ ধারযসি চ| অনযোঃ পরিত্যাগাৎ কেষাঞ্চিদ্ ৱিশ্ৱাসতরী ভগ্নাভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဝိၑွာသံ သတ္သံဝေဒဉ္စ ဓာရယသိ စ၊ အနယေား ပရိတျာဂါတ် ကေၐာဉ္စိဒ် ဝိၑွာသတရီ ဘဂ္နာဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:19
25 अन्तरसन्दर्भाः  

yuuya.m tebhya.h ki.m "sre.s.thaa na bhavatha? yu.smaaka.m ka"scit manuja.h cintayan nijaayu.sa.h k.sa.namapi varddhayitu.m "saknoti?


yato heto ryu.smanmadhye ye pariik.sitaaste yat prakaa"syante tadartha.m bhedai rbhavitavyameva|


yu.smaaka.m yaavanto lokaa vyavasthayaa sapu.nyiibhavitu.m ce.s.tante te sarvve khrii.s.taad bhra.s.taa anugrahaat patitaa"sca|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


nirmmalasa.mvedena ca vi"svaasasya niguu.dhavaakya.m dhaativya nca|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


yata.h katipayaa lokaastaa.m vidyaamavalambya vi"svaasaad bhra.s.taa abhavana| prasaadastava sahaayo bhuuyaat| aamen|


ye tu dhanino bhavitu.m ce.s.tante te pariik.saayaam unmaathe patanti ye caabhilaa.saa maanavaan vinaa"se narake ca majjayanti taad.r"se.svaj naanaahitaabhilaa.se.svapi patanti|


m.rtaanaa.m punarutthiti rvyatiiteti vadantau ke.saa ncid vi"svaasam utpaa.tayata"sca|


satyamataacca "srotraa.ni nivarttya vipathagaamino bhuutvopaakhyaane.su pravartti.syante;


upade"se ca vi"svasta.m vaakya.m tena dhaaritavya.m yata.h sa yad yathaarthenopade"sena lokaan vinetu.m vighnakaari.na"sca niruttaraan karttu.m "saknuyaat tad aava"syaka.m|


yato vaya.m khrii.s.tasyaa.m"sino jaataa.h kintu prathamavi"svaasasya d.r.dhatvam asmaabhi.h "se.sa.m yaavad amogha.m dhaarayitavya.m|


te .asmanmadhyaan nirgatavanta.h kintvasmadiiyaa naasan yadyasmadiiyaa abhavi.syan tarhyasmatsa"nge .asthaasyan, kintu sarvve .asmadiiyaa na santyetasya prakaa"sa aava"syaka aasiit|


tva.m mama sahi.s.nutaasuucaka.m vaakya.m rak.sitavaanasi tatkaara.naat p.rthiviinivaasinaa.m pariik.saartha.m k.rtsna.m jagad yenaagaamipariik.saadinenaakrami.syate tasmaad ahamapi tvaa.m rak.si.syaami|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


tava kriyaa mama gocaraa.h pa"sya tava samiipe .aha.m mukta.m dvaara.m sthaapitavaan tat kenaapi roddhu.m na "sakyate yatastavaalpa.m balamaaste tathaapi tva.m mama vaakya.m paalitavaan mama naamno .asviikaara.m na k.rtavaa.m"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्