Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 तीमुथियुस 1:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 apara.m khrii.s.te yii"sau vi"svaasapremabhyaa.m sahito.asmatprabhoranugraho .atiiva pracuro.abhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 अपरं ख्रीष्टे यीशौ विश्वासप्रेमभ्यां सहितोऽस्मत्प्रभोरनुग्रहो ऽतीव प्रचुरोऽभत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 অপৰং খ্ৰীষ্টে যীশৌ ৱিশ্ৱাসপ্ৰেমভ্যাং সহিতোঽস্মৎপ্ৰভোৰনুগ্ৰহো ঽতীৱ প্ৰচুৰোঽভৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 অপরং খ্রীষ্টে যীশৌ ৱিশ্ৱাসপ্রেমভ্যাং সহিতোঽস্মৎপ্রভোরনুগ্রহো ঽতীৱ প্রচুরোঽভৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 အပရံ ခြီၐ္ဋေ ယီၑော် ဝိၑွာသပြေမဘျာံ သဟိတော'သ္မတ္ပြဘောရနုဂြဟော 'တီဝ ပြစုရော'ဘတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 aparaM khrISTE yIzau vizvAsaprEmabhyAM sahitO'smatprabhOranugrahO 'tIva pracurO'bhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 तीमुथियुस 1:14
25 अन्तरसन्दर्भाः  

tena ye da.n.dadvayaavasthite samaayaataaste.saam ekaiko jano mudraacaturthaa.m"sa.m praapnot|


prabho ryii"sukhrii.s.tasyaanugrahe.na te yathaa vayamapi tathaa paritraa.na.m praaptum aa"saa.m kurmma.h|


adhikantu "saantidaayaka ii"svara.h "saitaanam avilamba.m yu.smaaka.m padaanaam adho marddi.syati| asmaaka.m prabhu ryii"sukhrii.s.to yu.smaasu prasaada.m kriyaat| iti|


yaad.r"so.asmi taad.r"sa ii"svarasyaanugrahe.naivaasmi; apara.m maa.m prati tasyaanugraho ni.sphalo naabhavat, anyebhya.h sarvvebhyo mayaadhika.h "srama.h k.rta.h, kintu sa mayaa k.rtastannahi matsahakaari.ne"svarasyaanugrahe.naiva|


ii"svarasya prasaadaat mayaa yat pada.m labdha.m tasmaat j naaninaa g.rhakaari.neva mayaa bhittimuula.m sthaapita.m tadupari caanyena niciiyate| kintu yena yanniciiyate tat tena vivicyataa.m|


prabho ryii"sukhrii.s.tasyaanugraha ii"svarasya prema pavitrasyaatmano bhaagitva nca sarvvaan yu.smaan prati bhuuyaat| tathaastu|


ataeva yu.smaaka.m hitaaya sarvvameva bhavati tasmaad bahuunaa.m pracuraanuुgrahapraapte rbahulokaanaa.m dhanyavaadene"svarasya mahimaa samyak prakaa"si.syate|


yuuya ncaasmatprabho ryii"sukhrii.s.tasyaanugraha.m jaaniitha yatastasya nirdhanatvena yuuya.m yad dhanino bhavatha tadartha.m sa dhanii sannapi yu.smatk.rte nirdhano.abhavat|


puraa yihuudimataacaarii yadaaham aasa.m tadaa yaad.r"sam aacara.nam akaravam ii"svarasya samiti.m pratyatiivopadrava.m kurvvan yaad.rk taa.m vyanaa"saya.m tadava"sya.m "sruta.m yu.smaabhi.h|


asmaaka.m taatasye"svarasya saak.saat prabhau yii"sukhrii.s.te yu.smaaka.m vi"svaasena yat kaaryya.m premnaa ya.h pari"srama.h pratyaa"sayaa ca yaa titik.saa jaayate


kintu vaya.m divasasya va.m"saa bhavaama.h; ato .asmaabhi rvak.sasi pratyayapremaruupa.m kavaca.m "sirasi ca paritraa.naa"saaruupa.m "sirastra.m paridhaaya sacetanai rbhavitavya.m|


tathaapi naariiga.no yadi vi"svaase premni pavitrataayaa.m sa.myatamanasi ca ti.s.thati tarhyapatyaprasavavartmanaa paritraa.na.m praapsyati|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


he ii"svarasya loka tvam etebhya.h palaayya dharmma ii"svarabhakti rvi"svaasa.h prema sahi.s.nutaa k.saanti"scaitaanyaacara|


hitadaayakaanaa.m vaakyaanaam aadar"saruupe.na matta.h "srutaa.h khrii.s.te yii"sau vi"svaasapremno.h kathaa dhaaraya|


yauvanaavasthaayaa abhilaa.saastvayaa parityajyantaa.m dharmmo vi"svaasa.h prema ye ca "sucimanobhi.h prabhum uddi"sya praarthanaa.m kurvvate tai.h saarddham aikyabhaava"scaite.su tvayaa yatno vidhiiyataa.m|


vi"se.sata.h praaciinalokaa yathaa prabuddhaa dhiiraa viniitaa vi"svaase premni sahi.s.nutaayaa nca svasthaa bhaveyustadvat


asmaaka.m prabho ryii"sukhrii.s.tasya taata ii"svaro dhanya.h, yata.h sa svakiiyabahuk.rpaato m.rtaga.namadhyaad yii"sukhrii.s.tasyotthaanena jiivanapratyaa"saartham arthato


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


asmaaka.m prabho ryii"sukhrii.s.tasyaanugraha.h sarvve.su yu.smaasu varttataa.m|aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्