Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 ye nidraanti te ni"saayaameva nidraanti te ca mattaa bhavanti te rajanyaameva mattaa bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ये निद्रान्ति ते निशायामेव निद्रान्ति ते च मत्ता भवन्ति ते रजन्यामेव मत्ता भवन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যে নিদ্ৰান্তি তে নিশাযামেৱ নিদ্ৰান্তি তে চ মত্তা ভৱন্তি তে ৰজন্যামেৱ মত্তা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যে নিদ্রান্তি তে নিশাযামেৱ নিদ্রান্তি তে চ মত্তা ভৱন্তি তে রজন্যামেৱ মত্তা ভৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယေ နိဒြာန္တိ တေ နိၑာယာမေဝ နိဒြာန္တိ တေ စ မတ္တာ ဘဝန္တိ တေ ရဇနျာမေဝ မတ္တာ ဘဝန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yE nidrAnti tE nizAyAmEva nidrAnti tE ca mattA bhavanti tE rajanyAmEva mattA bhavanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:7
14 अन्तरसन्दर्भाः  

lokaa.h prathama.m uttamadraak.saarasa.m dadati ta.su yathe.s.ta.m pitavatsu tasmaa ki ncidanuttama nca dadati kintu tvamidaanii.m yaavat uttamadraak.saarasa.m sthaapayasi|


idaaniim ekayaamaad adhikaa velaa naasti tasmaad yuuya.m yad anumaatha maanavaa ime madyapaanena mattaastanna|


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


yuuya.m yathocita.m sacaitanyaasti.s.thata, paapa.m maa kurudhva.m, yato yu.smaaka.m madhya ii"svariiyaj naanahiinaa.h ke.api vidyante yu.smaaka.m trapaayai mayeda.m gadyate|


etatkaara.naad uktam aaste, "he nidrita prabudhyasva m.rtebhya"scotthiti.m kuru| tatk.rte suuryyavat khrii.s.ta.h svaya.m tvaa.m dyotayi.syati|"


sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva.m|


te divaa prak.r.s.tabhojana.m sukha.m manyante nijachalai.h sukhabhogina.h santo yu.smaabhi.h saarddha.m bhojana.m kurvvanta.h kala"nkino do.si.na"sca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्