Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 patramida.m sarvve.saa.m pavitraa.naa.m bhraat.r.naa.m "srutigocare yu.smaabhi.h pa.thyataamiti prabho rnaamnaa yu.smaan "sapayaami|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 पत्रमिदं सर्व्वेषां पवित्राणां भ्रातृणां श्रुतिगोचरे युष्माभिः पठ्यतामिति प्रभो र्नाम्ना युष्मान् शपयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পত্ৰমিদং সৰ্ৱ্ৱেষাং পৱিত্ৰাণাং ভ্ৰাতৃণাং শ্ৰুতিগোচৰে যুষ্মাভিঃ পঠ্যতামিতি প্ৰভো ৰ্নাম্না যুষ্মান্ শপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পত্রমিদং সর্ৱ্ৱেষাং পৱিত্রাণাং ভ্রাতৃণাং শ্রুতিগোচরে যুষ্মাভিঃ পঠ্যতামিতি প্রভো র্নাম্না যুষ্মান্ শপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပတြမိဒံ သရွွေၐာံ ပဝိတြာဏာံ ဘြာတၖဏာံ ၑြုတိဂေါစရေ ယုၐ္မာဘိး ပဌျတာမိတိ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် ၑပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 patramidaM sarvvESAM pavitrANAM bhrAtRNAM zrutigOcarE yuSmAbhiH paThyatAmiti prabhO rnAmnA yuSmAn zapayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:27
19 अन्तरसन्दर्भाः  

kintu yii"su rmauniibhuuya tasyau| tato mahaayaajaka uktavaan, tvaam amare"svaranaamnaa "sapayaami, tvamii"svarasya putro.abhi.sikto bhavasi naveti vada|


he sarvvoparisthe"svaraputra yii"so bhavataa saha me ka.h sambandha.h? aha.m tvaamii"svare.na "saapaye maa.m maa yaataya|


tasmin samaye tatra sthaane saakalyena vi.m"satyadhika"sata.m "si.syaa aasan| tata.h pitaraste.saa.m madhye ti.s.than uktavaan


tadaa de"saa.tanakaari.na.h kiyanto yihuudiiyaa bhuutaapasaari.no bhuutagrastanokaanaa.m sannidhau prabhe ryii"so rnaama japtvaa vaakyamidam avadan, yasya kathaa.m paula.h pracaarayati tasya yii"so rnaamnaa yu.smaan aaj naapayaama.h|


apara.m yu.smatsannidhau patrasyaasya paa.the k.rte laayadikeyaasthasamitaavapi tasya paa.tho yathaa bhavet laayadikeyaa nca yat patra.m mayaa prahita.m tad yathaa yu.smaabhirapi pa.thyeta tathaa ce.s.tadhva.m|


apara nca yadvat pitaa svabaalakaan tadvad vaya.m yu.smaakam ekaika.m janam upadi.s.tavanta.h saantvitavanta"sca,


yadi ca ka"scidetatpatre likhitaam asmaakam aaj naa.m na g.rhlaati tarhi yuuya.m ta.m maanu.sa.m lak.sayata tasya sa.msarga.m tyajata ca tena sa trapi.syate|


he putra tiimathiya tvayi yaani bhavi.syadvaakyaani puraa kathitaani tadanusaaraad aham enamaade"sa.m tvayi samarpayaami, tasyaabhipraayo.aya.m yattva.m tai rvaakyairuttamayuddha.m karo.si


maakidaniyaade"se mama gamanakaale tvam iphi.sanagare ti.s.than itara"sik.saa na grahiitavyaa, anante.suupaakhyaane.su va.m"saavali.su ca yu.smaabhi rmano na nive"sitavyam


aham ii"svarasya prabho ryii"sukhrii.s.tasya manoniitadivyaduutaanaa nca gocare tvaam idam aaj naapayaami tva.m kasyaapyanurodhena kimapi na kurvvana vinaapak.sapaatam etaana vidhiin paalaya|


ataeva taa yad aninditaa bhaveyuustadartham etaani tvayaa nidi"syantaa.m|


apara.m sarvve.saa.m jiivayiturii"svarasya saak.saad ya"sca khrii.s.to yii"su.h pantiiyapiilaatasya samak.sam uttamaa.m pratij naa.m sviik.rtavaan tasya saak.saad aha.m tvaam idam aaj naapayaami|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


ii"svarasya gocare ya"sca yii"su.h khrii.s.ta.h sviiyaagamanakaale svaraajatvena jiivataa.m m.rtaanaa nca lokaanaa.m vicaara.m kari.syati tasya gocare .aha.m tvaam ida.m d.r.dham aaj naapayaami|


he svargiiyasyaahvaanasya sahabhaagina.h pavitrabhraatara.h, asmaaka.m dharmmapratij naayaa duuto.agrasara"sca yo yii"sustam aalocadhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्