Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 5:21 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

21 sarvvaa.ni pariik.sya yad bhadra.m tadeva dhaarayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 সৰ্ৱ্ৱাণি পৰীক্ষ্য যদ্ ভদ্ৰং তদেৱ ধাৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 সর্ৱ্ৱাণি পরীক্ষ্য যদ্ ভদ্রং তদেৱ ধারযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 သရွွာဏိ ပရီက္ၐျ ယဒ် ဘဒြံ တဒေဝ ဓာရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 sarvvANi parIkSya yad bhadraM tadEva dhArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 5:21
40 अन्तरसन्दर्भाः  

kintu kaalasyaasya lak.sa.na.m kuto boddhu.m na "saknutha? yuuya nca svaya.m kuto na nyaa.sya.m vicaarayatha?


ata.h kaara.naat mayi ti.s.thata tenaahamapi yu.smaasu ti.s.thaami, yato heto rdraak.saalataayaam asa.mlagnaa "saakhaa yathaa phalavatii bhavitu.m na "saknoti tathaa yuuyamapi mayyati.s.thanta.h phalavanto bhavitu.m na "saknutha|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


tatrasthaa lokaa.h thi.salaniikiisthalokebhyo mahaatmaana aasan yata ittha.m bhavati na veti j naatu.m dine dine dharmmagranthasyaalocanaa.m k.rtvaa svaira.m kathaam ag.rhlan|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


apara nca yu.smaaka.m prema kaapa.tyavarjita.m bhavatu yad abhadra.m tad .rtiiyadhva.m yacca bhadra.m tasmin anurajyadhvam|


ato he mama priyabhraatara.h; yuuya.m susthiraa ni"scalaa"sca bhavata prabho.h sevaayaa.m yu.smaaka.m pari"sramo ni.sphalo na bhavi.syatiiti j naatvaa prabho.h kaaryye sadaa tatparaa bhavata|


manujasyaanta.hsthamaatmaana.m vinaa kena manujena tasya manujasya tattva.m budhyate? tadvadii"svarasyaatmaana.m vinaa kenaapii"svarasya tattva.m na budhyate|


ato yaavat samayasti.s.thati taavat sarvvaan prati vi"se.sato vi"svaasave"smavaasina.h pratyasmaabhi rhitaacaara.h karttavya.h|


j naanasya vi"si.s.taanaa.m pariik.sikaayaa"sca sarvvavidhabuddhe rbaahulya.m phalatu,


kintu vaya.m yadyad avagataa aasmastatraasmaabhireko vidhiraacaritavya ekabhaavai rbhavitavya nca|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


apara.m kamapi pratyani.s.tasya phalam ani.s.ta.m kenaapi yanna kriyeta tadartha.m saavadhaanaa bhavata, kintu paraspara.m sarvvaan maanavaa.m"sca prati nitya.m hitaacaari.no bhavata|


ato he bhraatara.h yuuyam asmaaka.m vaakyai.h patrai"sca yaa.m "sik.saa.m labdhavantastaa.m k.rtsnaa.m "sik.saa.m dhaarayanta.h susthiraa bhavata|


aa"siyaade"siiyaa.h sarvve maa.m tyaktavanta iti tva.m jaanaasi te.saa.m madhye phuugillo harmmagini"sca vidyete|


yato ye janaa.h pracchanna.m gehaan pravi"santi paapai rbhaaragrastaa naanaavidhaabhilaa.sai"scaalitaa yaa.h kaaminyo


kaa.msyakaara.h sikandaro mama bahvani.s.ta.m k.rtavaan prabhustasya karmma.naa.m samucitaphala.m dadaatu|


he priyatamaa.h, yuuya.m sarvve.svaatmasu na vi"svasita kintu te ii"svaraat jaataa na vetyaatmana.h pariik.sadhva.m yato bahavo m.r.saabhavi.syadvaadino jaganmadhyam aagatavanta.h|


tava kriyaa.h "srama.h sahi.s.nutaa ca mama gocaraa.h, tva.m du.s.taan so.dhu.m na "sakno.si ye ca preritaa na santa.h svaan preritaan vadanti tva.m taan pariik.sya m.r.saabhaa.si.no vij naatavaan,


pa"sya mayaa "siighram aagantavya.m tava yadasti tat dhaaraya ko .api tava kirii.ta.m naapaharatu|


ata.h kiid.r"sii.m "sik.saa.m labdhavaan "srutavaa"scaasi tat smaran taa.m paalaya svamana.h parivarttaya ca| cet prabuddho na bhavestarhyaha.m stena iva tava samiipam upasthaasyaami ki nca kasmin da.n.de upasthaasyaami tanna j naasyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्