1 थिस्सलुनीकियों 5:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 he bhraatara.h, yu.smaaka.m madhye ye janaa.h pari"srama.m kurvvanti prabho rnaamnaa yu.smaan adhiti.s.thantyupadi"santi ca taan yuuya.m sammanyadhva.m| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari12 हे भ्रातरः, युष्माकं मध्ये ये जनाः परिश्रमं कुर्व्वन्ति प्रभो र्नाम्ना युष्मान् अधितिष्ठन्त्युपदिशन्ति च तान् यूयं सम्मन्यध्वं। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 হে ভ্ৰাতৰঃ, যুষ্মাকং মধ্যে যে জনাঃ পৰিশ্ৰমং কুৰ্ৱ্ৱন্তি প্ৰভো ৰ্নাম্না যুষ্মান্ অধিতিষ্ঠন্ত্যুপদিশন্তি চ তান্ যূযং সম্মন্যধ্ৱং| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 হে ভ্রাতরঃ, যুষ্মাকং মধ্যে যে জনাঃ পরিশ্রমং কুর্ৱ্ৱন্তি প্রভো র্নাম্না যুষ্মান্ অধিতিষ্ঠন্ত্যুপদিশন্তি চ তান্ যূযং সম্মন্যধ্ৱং| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ဟေ ဘြာတရး, ယုၐ္မာကံ မဓျေ ယေ ဇနား ပရိၑြမံ ကုရွွန္တိ ပြဘော ရ္နာမ္နာ ယုၐ္မာန် အဓိတိၐ္ဌန္တျုပဒိၑန္တိ စ တာန် ယူယံ သမ္မနျဓွံ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 hE bhrAtaraH, yuSmAkaM madhyE yE janAH parizramaM kurvvanti prabhO rnAmnA yuSmAn adhitiSThantyupadizanti ca tAn yUyaM sammanyadhvaM| अध्यायं द्रष्टव्यम् |
kecit kecit samitaavii"svare.na prathamata.h preritaa dvitiiyata ii"svariiyaade"savaktaarast.rtiiyata upade.s.taaro niyuktaa.h, tata.h para.m kebhyo.api citrakaaryyasaadhanasaamarthyam anaamayakara.na"saktirupak.rtau loka"saasane vaa naipu.nya.m naanaabhaa.saabhaa.sa.nasaamarthya.m vaa tena vyataari|