Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 4:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ईश्वरस्यायम् अभिलाषो यद् युष्माकं पवित्रता भवेत्, यूयं व्यभिचाराद् दूरे तिष्ठत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ঈশ্ৱৰস্যাযম্ অভিলাষো যদ্ যুষ্মাকং পৱিত্ৰতা ভৱেৎ, যূযং ৱ্যভিচাৰাদ্ দূৰে তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ঈশ্ৱরস্যাযম্ অভিলাষো যদ্ যুষ্মাকং পৱিত্রতা ভৱেৎ, যূযং ৱ্যভিচারাদ্ দূরে তিষ্ঠত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဤၑွရသျာယမ် အဘိလာၐော ယဒ် ယုၐ္မာကံ ပဝိတြတာ ဘဝေတ်, ယူယံ ဝျဘိစာရာဒ် ဒူရေ တိၐ္ဌတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 IzvarasyAyam abhilASO yad yuSmAkaM pavitratA bhavEt, yUyaM vyabhicArAd dUrE tiSThata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 4:3
47 अन्तरसन्दर्भाः  

ya.h ka"scit mama svargasthasya pituri.s.ta.m karmma kurute, saeva mama bhraataa bhaginii jananii ca|


yato.anta.hkara.naat kucintaa badha.h paaradaarikataa ve"syaagamana.m cairyya.m mithyaasaak.syam ii"svaranindaa caitaani sarvvaa.ni niryyaanti|


kintvaha.m yu.smaan vyaaharaami, vyabhicaarado.se na jaate yadi ka"scin nijajaayaa.m parityajati, tarhi sa taa.m vyabhicaarayati; ya"sca taa.m tyaktaa.m striya.m vivahati, sopi vyabhicarati|


ye janaa maa.m prabhu.m vadanti, te sarvve svargaraajya.m pravek.syanti tanna, kintu yo maanavo mama svargasthasya pituri.s.ta.m karmma karoti sa eva pravek.syati|


ya.h ka"scid ii"svarasye.s.taa.m kriyaa.m karoti sa eva mama bhraataa bhaginii maataa ca|


yii"suravocat matprerakasyaabhimataanuruupakara.na.m tasyaiva karmmasiddhikaara.na nca mama bhak.sya.m|


yo jano nide"sa.m tasya grahii.syati mamopade"so matto bhavati kim ii"svaraad bhavati sa ganastajj naatu.m "sak.syati|


devataaprasaadaa"sucibhak.sya.m vyabhicaarakarmma ka.n.thasampii.danamaaritapraa.nibhak.sya.m raktabhak.sya nca etaani parityaktu.m likhaama.h|


ataeva tebhya.h sarvvebhya.h sve.su rak.site.su yuuya.m bhadra.m karmma kari.syatha| yu.smaaka.m ma"ngala.m bhuuyaat|


idaanii.m he bhraataro yu.smaaka.m ni.s.thaa.m janayitu.m pavitriik.rtalokaanaa.m madhye.adhikaara nca daatu.m samartho ya ii"svarastasyaanugrahasya yo vaada"sca tayorubhayo ryu.smaan samaarpayam|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


ataeva te sarvve .anyaayo vyabhicaaro du.s.tatva.m lobho jighaa.msaa iir.syaa vadho vivaada"scaaturii kumatirityaadibhi rdu.skarmmabhi.h paripuur.naa.h santa.h


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


kintu saamprata.m yuuya.m paapasevaato muktaa.h santa ii"svarasya bh.rtyaa.abhavata tasmaad yu.smaaka.m pavitratvaruupa.m labhyam anantajiivanaruupa nca phalam aaste|


yuuya nca tasmaat khrii.s.te yii"sau sa.msthiti.m praaptavanta.h sa ii"svaraad yu.smaaka.m j naana.m pu.nya.m pavitratva.m mukti"sca jaataa|


kintu vyabhicaarabhayaad ekaikasya pu.msa.h svakiiyabhaaryyaa bhavatu tadvad ekaikasyaa yo.sito .api svakiiyabharttaa bhavatu|


tenaaha.m yu.smatsamiipa.m punaraagatya madiiye"svare.na namayi.sye, puurvva.m k.rtapaapaan lokaan sviiyaa"sucitaave"syaagamanalampa.tataacara.naad anutaapam ak.rtavanto d.r.s.tvaa ca taanadhi mama "soko jani.syata iti bibhemi|


apara.m paradaaragamana.m ve"syaagamanam a"sucitaa kaamukataa pratimaapuujanam


tasmaad yuuyam aj naanaa na bhavata kintu prabhorabhimata.m ki.m tadavagataa bhavata|


d.r.s.tigocariiyaparicaryyayaa maanu.sebhyo rocitu.m maa yatadhva.m kintu khrii.s.tasya daasaa iva nivi.s.tamanobhirii"scarasyecchaa.m saadhayata|


vaya.m yad dinam aarabhya taa.m vaarttaa.m "srutavantastadaarabhya nirantara.m yu.smaaka.m k.rte praarthanaa.m kurmma.h phalato yuuya.m yat puur.naabhyaam aatmikaj naanavuddhibhyaam ii"svarasyaabhitama.m sampuur.naruupe.naavagaccheta,


ato ve"syaagamanam a"sucikriyaa raaga.h kutsitaabhilaa.so devapuujaatulyo lobha"scaitaani rpaaिthavapuru.sasyaa"ngaani yu.smaabhi rnihanyantaa.m|


khrii.s.tasya daaso yo yu.smadde"siiya ipaphraa.h sa yu.smaan namaskaara.m j naapayati yuuya nce"svarasya sarvvasmin mano.abhilaa.se yat siddhaa.h puur.naa"sca bhaveta tadartha.m sa nitya.m praarthanayaa yu.smaaka.m k.rte yatate|


yato vaya.m prabhuyii"sunaa kiid.r"siiraaj naa yu.smaasu samarpitavantastad yuuya.m jaaniitha|


yu.smaakam ekaiko jana.h svakiiya.m praa.naadhaara.m pavitra.m maanya nca rak.satu,


sarvvavi.saye k.rtaj nataa.m sviikurudhva.m yata etadeva khrii.s.tayii"sunaa yu.smaan prati prakaa"sitam ii"svaraabhimata.m|


"saantidaayaka ii"svara.h svaya.m yu.smaan sampuur.natvena pavitraan karotu, aparam asmatprabho ryii"sukhrii.s.tasyaagamana.m yaavad yu.smaakam aatmaana.h praa.naa.h "sariiraa.ni ca nikhilaani nirddo.satvena rak.syantaa.m|


he prabho.h priyaa bhraatara.h, yu.smaaka.m k.rta ii"svarasya dhanyavaado.asmaabhi.h sarvvadaa karttavyo yata ii"svara aa prathamaad aatmana.h paavanena satyadharmme vi"svaasena ca paritraa.naartha.m yu.smaan variitavaan


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


yato yuuya.m yene"svarasyecchaa.m paalayitvaa pratij naayaa.h phala.m labhadhva.m tadartha.m yu.smaabhi rdhairyyaavalambana.m karttavya.m|


yathaa ca ka"scit lampa.to vaa ekak.rtva aahaaraartha.m sviiyajye.s.thaadhikaaravikretaa ya e.saustadvad adharmmaacaarii na bhavet tathaa saavadhaanaa bhavata|


nijaabhimatasaadhanaaya sarvvasmin satkarmma.ni yu.smaan siddhaan karotu, tasya d.r.s.tau ca yadyat tu.s.tijanaka.m tadeva yu.smaaka.m madhye yii"sunaa khrii.s.tena saadhayatu| tasmai mahimaa sarvvadaa bhuuyaat| aamen|


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si.s.ta.m samaya.m punarmaanavaanaam icchaasaadhanaartha.m nahi kintvii"svarasyecchaasaadhanaartha.m yaapayata|


sa.msaarastadiiyaabhilaa.sa"sca vyatyeti kintu ya ii"svarasye.s.ta.m karoti so .anantakaala.m yaavat ti.s.thati|


kintu bhiitaanaam avi"svaasinaa.m gh.r.nyaanaa.m narahant.r.naa.m ve"syaagaaminaa.m mohakaanaa.m devapuujakaanaa.m sarvve.saam an.rtavaadinaa ncaa.m"so vahnigandhakajvalitahrade bhavi.syati, e.sa eva dvitiiyo m.rtyu.h|


kukkurai rmaayaavibhi.h pu"ngaamibhi rnarahant.rृbhi rdevaarccakai.h sarvvairan.rte priiyamaa.nairan.rtaacaaribhi"sca bahi.h sthaatavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्