Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 he bhraatara.h manasaa nahi kintu vadanena kiyatkaala.m yu.smatto .asmaaka.m vicchede jaate vaya.m yu.smaaka.m mukhaani dra.s.tum atyaakaa"nk.sayaa bahu yatitavanta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 हे भ्रातरः मनसा नहि किन्तु वदनेन कियत्कालं युष्मत्तो ऽस्माकं विच्छेदे जाते वयं युष्माकं मुखानि द्रष्टुम् अत्याकाङ्क्षया बहु यतितवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে ভ্ৰাতৰঃ মনসা নহি কিন্তু ৱদনেন কিযৎকালং যুষ্মত্তো ঽস্মাকং ৱিচ্ছেদে জাতে ৱযং যুষ্মাকং মুখানি দ্ৰষ্টুম্ অত্যাকাঙ্ক্ষযা বহু যতিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে ভ্রাতরঃ মনসা নহি কিন্তু ৱদনেন কিযৎকালং যুষ্মত্তো ঽস্মাকং ৱিচ্ছেদে জাতে ৱযং যুষ্মাকং মুখানি দ্রষ্টুম্ অত্যাকাঙ্ক্ষযা বহু যতিতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ ဘြာတရး မနသာ နဟိ ကိန္တု ဝဒနေန ကိယတ္ကာလံ ယုၐ္မတ္တော 'သ္မာကံ ဝိစ္ဆေဒေ ဇာတေ ဝယံ ယုၐ္မာကံ မုခါနိ ဒြၐ္ဋုမ် အတျာကာင်္က္ၐယာ ဗဟု ယတိတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE bhrAtaraH manasA nahi kintu vadanEna kiyatkAlaM yuSmattO 'smAkaM vicchEdE jAtE vayaM yuSmAkaM mukhAni draSTum atyAkAgkSayA bahu yatitavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:17
16 अन्तरसन्दर्भाः  

apara nca vivaadinaa saarddha.m vicaarayitu.h samiipa.m gacchan pathi tasmaaduddhaara.m praaptu.m yatasva nocet sa tvaa.m dh.rtvaa vicaarayitu.h samiipa.m nayati| vicaarayitaa yadi tvaa.m praharttu.h samiipa.m samarpayati praharttaa tvaa.m kaaraayaa.m badhnaati


mama du.hkhabhogaat puurvva.m yubhaabhi.h saha nistaarotsavasyaitasya bhojya.m bhoktu.m mayaativaa nchaa k.rtaa|


tata.h para.m bhraat.rga.no rajanyaa.m paulasiilau "siighra.m birayaanagara.m pre.sitavaan tau tatropasthaaya yihuudiiyaanaa.m bhajanabhavana.m gatavantau|


he bhraat.rga.na bhinnade"siiyalokaanaa.m madhye yadvat tadvad yu.smaaka.m madhyepi yathaa phala.m bhu nje tadabhipraaye.na muhurmuhu ryu.smaaka.m samiipa.m gantum udyato.aha.m kintu yaavad adya tasmin gamane mama vighno jaata iti yuuya.m yad aj naataasti.s.thatha tadaham ucita.m na budhye|


kintvidaaniim atra prade"se.su mayaa na gata.m sthaana.m kimapi naava"si.syate yu.smatsamiipa.m gantu.m bahuvatsaraanaarabhya maamakiinaakaa"nk.saa ca vidyata iti heto.h


avidyamaane madiiya"sariire mamaatmaa yu.smanmadhye vidyate ato.aha.m vidyamaana iva tatkarmmakaari.no vicaara.m ni"scitavaan,


yu.smatsannidhau mama "sariire.avarttamaane.api mamaatmaa varttate tena yu.smaaka.m suriiti.m khrii.s.tavi"svaase sthiratva nca d.r.s.tvaaham aanandaami|


kintvadhunaa tiimathiyo yu.smatsamiipaad asmatsannidhim aagatya yu.smaaka.m vi"svaasaprema.nii adhyasmaan suvaarttaa.m j naapitavaan vaya nca yathaa yu.smaan smaraamastathaa yuuyamapyasmaan sarvvadaa pra.nayena smaratha dra.s.tum aakaa"nk.sadhve ceti kathitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्