Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 थिस्सलुनीकियों 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 য ঈশ্ৱৰঃ স্ৱীযৰাজ্যায ৱিভৱায চ যুষ্মান্ আহূতৱান্ তদুপযুক্তাচৰণায যুষ্মান্ প্ৰৱৰ্ত্তিতৱন্তশ্চেতি যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 য ঈশ্ৱরঃ স্ৱীযরাজ্যায ৱিভৱায চ যুষ্মান্ আহূতৱান্ তদুপযুক্তাচরণায যুষ্মান্ প্রৱর্ত্তিতৱন্তশ্চেতি যূযং জানীথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယ ဤၑွရး သွီယရာဇျာယ ဝိဘဝါယ စ ယုၐ္မာန် အာဟူတဝါန် တဒုပယုက္တာစရဏာယ ယုၐ္မာန် ပြဝရ္တ္တိတဝန္တၑ္စေတိ ယူယံ ဇာနီထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaM jAnItha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 थिस्सलुनीकियों 2:12
29 अन्तरसन्दर्भाः  

aparam ii"svariiyaniruupa.naanusaare.naahuutaa.h santo ye tasmin priiyante sarvvaa.ni militvaa te.saa.m ma"ngala.m saadhayanti, etad vaya.m jaaniima.h|


apara nca tena ye niyuktaasta aahuutaa api ye ca tenaahuutaaste sapu.nyiik.rtaa.h, ye ca tena sapu.nyiik.rtaaste vibhavayuktaa.h|


ya ii"svara.h svaputrasyaasmatprabho ryii"sukhrii.s.tasyaa.m"sina.h karttu.m yu.smaan aahuutavaan sa vi"svasaniiya.h|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


aha.m braviimi yuuyam aatmikaacaara.m kuruta "saariirikaabhilaa.sa.m maa puurayata|


ato bandiraha.m prabho rnaamnaa yu.smaan vinaye yuuya.m yenaahvaanenaahuutaastadupayuktaruupe.na


khrii.s.ta iva premaacaara.m kuruta ca, yata.h so.asmaasu prema k.rtavaan asmaaka.m vinimayena caatmanivedana.m k.rtvaa graahyasugandhaarthakam upahaara.m bali nce"svaraaca dattavaan|


puurvva.m yuuyam andhakaarasvaruupaa aadhva.m kintvidaanii.m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte.h santaanaa iva samaacarata|


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


prabho ryogya.m sarvvathaa santo.sajanaka ncaacaara.m kuryyaataarthata ii"svaraj naane varddhamaanaa.h sarvvasatkarmmaruupa.m phala.m phaleta,


ato yuuya.m prabhu.m yii"sukhrii.s.ta.m yaad.rg g.rhiitavantastaad.rk tam anucarata|


he bhraatara.h, yu.smaabhi.h kiid.rg aacaritavya.m ii"svaraaya rocitavya nca tadadhyasmatto yaa "sik.saa labdhaa tadanusaaraat punarati"saya.m yatna.h kriyataamiti vaya.m prabhuyii"sunaa yu.smaan viniiyaadi"saama.h|


etadartha.m yuuyam asmatto yaad.r"sam aade"sa.m praaptavantastaad.r"sa.m nirvirodhaacaara.m karttu.m svasvakarmma.ni manaa.mmi nidhaatu.m nijakarai"sca kaaryya.m saadhayitu.m yatadhva.m|


kintu tasmin dine svakiiyapavitraloke.su viraajitu.m yu.smaan aparaa.m"sca sarvvaan vi"svaasilokaan vismaapayitu nca sa aagami.syati yato .asmaaka.m pramaa.ne yu.smaabhi rvi"svaaso.akaari|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


ani.s.tasya pari"sodhenaani.s.ta.m nindaayaa vaa pari"sodhena nindaa.m na kurvvanta aa"si.sa.m datta yato yuuyam aa"siradhikaari.no bhavitumaahuutaa iti jaaniitha|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka.m tat sarvva.m gauravasadgu.naabhyaam asmadaahvaanakaari.nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya.m dattavatii|


aha.m tasmin ti.s.thaamiiti yo gadati tasyedam ucita.m yat khrii.s.to yaad.rg aacaritavaan so .api taad.rg aacaret|


te ca samite.h saak.saat tava pramna.h pramaa.na.m dattavanta.h, aparam ii"svarayogyaruupe.na taan prasthaapayataa tvayaa satkarmma kaari.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्