1 थिस्सलुनीकियों 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script12 ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari12 य ईश्वरः स्वीयराज्याय विभवाय च युष्मान् आहूतवान् तदुपयुक्ताचरणाय युष्मान् प्रवर्त्तितवन्तश्चेति यूयं जानीथ। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script12 য ঈশ্ৱৰঃ স্ৱীযৰাজ্যায ৱিভৱায চ যুষ্মান্ আহূতৱান্ তদুপযুক্তাচৰণায যুষ্মান্ প্ৰৱৰ্ত্তিতৱন্তশ্চেতি যূযং জানীথ| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script12 য ঈশ্ৱরঃ স্ৱীযরাজ্যায ৱিভৱায চ যুষ্মান্ আহূতৱান্ তদুপযুক্তাচরণায যুষ্মান্ প্রৱর্ত্তিতৱন্তশ্চেতি যূযং জানীথ| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script12 ယ ဤၑွရး သွီယရာဇျာယ ဝိဘဝါယ စ ယုၐ္မာန် အာဟူတဝါန် တဒုပယုက္တာစရဏာယ ယုၐ္မာန် ပြဝရ္တ္တိတဝန္တၑ္စေတိ ယူယံ ဇာနီထ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script12 ya IzvaraH svIyarAjyAya vibhavAya ca yuSmAn AhUtavAn tadupayuktAcaraNAya yuSmAn pravarttitavantazcEti yUyaM jAnItha| अध्यायं द्रष्टव्यम् |
yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|