Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 ato vi"svaase susthiraasti.s.thantastena saarddha.m yudhyata, yu.smaaka.m jagannivaasibhraat.r.svapi taad.r"saa.h kle"saa varttanta iti jaaniita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো ৱিশ্ৱাসে সুস্থিৰাস্তিষ্ঠন্তস্তেন সাৰ্দ্ধং যুধ্যত, যুষ্মাকং জগন্নিৱাসিভ্ৰাতৃষ্ৱপি তাদৃশাঃ ক্লেশা ৱৰ্ত্তন্ত ইতি জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো ৱিশ্ৱাসে সুস্থিরাস্তিষ্ঠন্তস্তেন সার্দ্ধং যুধ্যত, যুষ্মাকং জগন্নিৱাসিভ্রাতৃষ্ৱপি তাদৃশাঃ ক্লেশা ৱর্ত্তন্ত ইতি জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ဝိၑွာသေ သုသ္ထိရာသ္တိၐ္ဌန္တသ္တေန သာရ္ဒ္ဓံ ယုဓျတ, ယုၐ္မာကံ ဇဂန္နိဝါသိဘြာတၖၐွပိ တာဒၖၑား က္လေၑာ ဝရ္တ္တန္တ ဣတိ ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO vizvAsE susthirAstiSThantastEna sArddhaM yudhyata, yuSmAkaM jagannivAsibhrAtRSvapi tAdRzAH klEzA varttanta iti jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:9
24 अन्तरसन्दर्भाः  

kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


maanu.sikapariik.saatiriktaa kaapi pariik.saa yu.smaan naakraamat, ii"svara"sca vi"svaasya.h so.ati"saktyaa.m pariik.saayaa.m patanaat yu.smaan rak.si.syati, pariik.saa ca yad yu.smaabhi.h so.dhu.m "sakyate tadartha.m tayaa saha nistaarasya panthaana.m niruupayi.syati|


yena ca du.s.taatmano.agnibaa.naan sarvvaan nirvvaapayitu.m "sak.syatha taad.r"sa.m sarvvaacchaadaka.m phalaka.m vi"svaasa.m dhaarayata|


yu.smatsannidhau mama "sariire.avarttamaane.api mamaatmaa varttate tena yu.smaaka.m suriiti.m khrii.s.tavi"svaase sthiratva nca d.r.s.tvaaham aanandaami|


varttamaanai.h kle"sai.h kasyaapi caa ncalya.m yathaa na jaayate tathaa te tvayaa sthiriikriyantaa.m svakiiyadharmmamadhi samaa"svaasyantaa nceti tam aadi"sa.m|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


parantu yaavanto lokaa.h khrii.s.tena yii"sune"svarabhaktim aacaritum icchanti te.saa.m sarvve.saam upadravo bhavi.syati|


aham uttamayuddha.m k.rtavaan gantavyamaargasyaanta.m yaavad dhaavitavaan vi"svaasa nca rak.sitavaan|


vi"svaasaat te raajyaani va"siik.rtavanto dharmmakarmmaa.ni saadhitavanta.h pratij naanaa.m phala.m labdhavanta.h si.mhaanaa.m mukhaani ruddhavanto


sarvve yasyaa.h "saastera.m"sino bhavanti saa yadi yu.smaaka.m na bhavati tarhi yuuyam aatmajaa na kintu jaarajaa aadhve|


ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana.m sa.mrundha tena sa yu.smatta.h palaayi.syate|


tasmaad yuuya.m yadyapyaanandena praphullaa bhavatha tathaapi saamprata.m prayojanaheto.h kiyatkaalaparyyanta.m naanaavidhapariik.saabhi.h kli"syadhve|


tadarthameva yuuyam aahuutaa yata.h khrii.s.to.api yu.smannimitta.m du.hkha.m bhuktvaa yuuya.m yat tasya padacihnai rvrajeta tadartha.m d.r.s.taantameka.m dar"sitavaan|


yadi ca dharmmaartha.m kli"syadhva.m tarhi dhanyaa bhavi.syatha| te.saam aa"sa"nkayaa yuuya.m na bibhiita na vi"nkta vaa|


kintu khrii.s.tena kle"saanaa.m sahabhaagitvaad aanandata tena tasya prataapaprakaa"se.apyaananandena praphullaa bhavi.syatha|


yu.smaaka.m bhraataa yii"sukhrii.s.tasya kle"saraajyatitik.saa.naa.m sahabhaagii caaha.m yohan ii"svarasya vaakyaheto ryii"sukhrii.s.tasya saak.syaheto"sca paatmanaamaka upadviipa aasa.m|


tataste.saam ekaikasmai "subhra.h paricchado .adaayi vaagiya ncaakathyata yuuyamalpakaalam arthato yu.smaaka.m ye sahaadaasaa bhraataro yuuyamiva ghaani.syante te.saa.m sa.mkhyaa yaavat sampuur.nataa.m na gacchati taavad viramata|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्