Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যূযং প্ৰবুদ্ধা জাগ্ৰতশ্চ তিষ্ঠত যতো যুষ্মাকং প্ৰতিৱাদী যঃ শযতানঃ স গৰ্জ্জনকাৰী সিংহ ইৱ পৰ্য্যটন্ কং গ্ৰসিষ্যামীতি মৃগযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যূযং প্রবুদ্ধা জাগ্রতশ্চ তিষ্ঠত যতো যুষ্মাকং প্রতিৱাদী যঃ শযতানঃ স গর্জ্জনকারী সিংহ ইৱ পর্য্যটন্ কং গ্রসিষ্যামীতি মৃগযতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယူယံ ပြဗုဒ္ဓါ ဇာဂြတၑ္စ တိၐ္ဌတ ယတော ယုၐ္မာကံ ပြတိဝါဒီ ယး ၑယတာနး သ ဂရ္ဇ္ဇနကာရီ သိံဟ ဣဝ ပရျျဋန် ကံ ဂြသိၐျာမီတိ မၖဂယတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yUyaM prabuddhA jAgratazca tiSThata yatO yuSmAkaM prativAdI yaH zayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiSyAmIti mRgayatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:8
61 अन्तरसन्दर्भाः  

vanyayavasaani paapaatmana.h santaanaa.h| yena ripu.naa taanyuptaani sa "sayataana.h, karttanasamaya"sca jagata.h "se.sa.h, karttakaa.h svargiiyaduutaa.h|


yu.smaaka.m prabhu.h kasmin da.n.da aagami.syati, tad yu.smaabhi rnaavagamyate, tasmaat jaagrata.h santasti.s.thata|


pa"scaat sa vaamasthitaan janaan vadi.syati, re "saapagrastaa.h sarvve, "saitaane tasya duutebhya"sca yo.anantavahniraasaadita aaste, yuuya.m madantikaat tamagni.m gacchata|


tata.h para.m yii"su.h prataarake.na pariik.sito bhavitum aatmanaa praantaram aak.r.s.ta.h


tata.h prataarake.na sa paryyatyaaji, tadaa svargiiyaduutairaagatya sa si.seve|


tatra ye ye lokaa vaakya.m "s.r.nvanti, kintu "srutamaatraat "saitaan "siighramaagatya te.saa.m mana.hsuuptaani taani vaakyaruupaa.ni biijaanyapanayati taeva uptabiijamaargapaar"svesvaruupaa.h|


ataeva vi.samaa"sanena paanena ca saa.mmaarikacintaabhi"sca yu.smaaka.m citte.su matte.su taddinam akasmaad yu.smaan prati yathaa nopati.s.thati tadartha.m sve.su saavadhaanaasti.s.thata|


yathaa yuuyam etadbhaavigha.tanaa uttarttu.m manujasutasya sammukhe sa.msthaatu nca yogyaa bhavatha kaara.naadasmaat saavadhaanaa.h santo nirantara.m praarthayadhva.m|


apara.m prabhuruvaaca, he "simon pa"sya tita_unaa dhaanyaaniiva yu.smaan "saitaan caalayitum aicchat,


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


"sayataana.h kalpanaasmaabhiraj naataa nahi, ato vaya.m yat tena na va ncyaamahe tadartham asmaabhi.h saavadhaanai rbhavitavya.m|


yuuya.m yat "sayataana"schalaani nivaarayitu.m "saknutha tadartham ii"svariiyasusajjaa.m paridhaddhva.m|


tathaapi naariiga.no yadi vi"svaase premni pavitrataayaa.m sa.myatamanasi ca ti.s.thati tarhyapatyaprasavavartmanaa paritraa.na.m praapsyati|


tadvat naaryyo.api salajjaa.h sa.myatamanasa"sca satyo yogyamaacchaadana.m paridadhatu ki nca ke"sasa.mskaarai.h ka.nakamuktaabhi rmahaarghyaparicchadai"scaatmabhuu.sa.na.m na kurvvatya.h


apara.m yo.sidbhirapi viniitaabhiranapavaadikaabhi.h satarkaabhi.h sarvvatra vi"svaasyaabhi"sca bhavitavya.m|


ato.adhyak.se.naaninditenaikasyaa yo.sito bhartraa parimitabhogena sa.myatamanasaa sabhyenaatithisevakena "sik.sa.ne nipu.nena


kintu prabhu rmama sahaayo .abhavat yathaa ca mayaa gho.sa.naa saadhyeta bhinnajaatiiyaa"sca sarvve susa.mvaada.m "s.r.nuyustathaa mahya.m "saktim adadaat tato .aha.m si.mhasya mukhaad uddh.rta.h|


kintvatithisevakena sallokaanuraagi.naa viniitena nyaayyena dhaarmmike.na jitendriye.na ca bhavitavya.m,


sa caasmaan ida.m "sik.syati yad vayam adharmma.m saa.msaarikaabhilaa.saa.m"scaana"ngiik.rtya viniitatvena nyaayene"svarabhaktyaa cehaloke aayu ryaapayaama.h,


vi"se.sata.h praaciinalokaa yathaa prabuddhaa dhiiraa viniitaa vi"svaase premni sahi.s.nutaayaa nca svasthaa bhaveyustadvat


kintu su"sik.saakaari.nya.h satya ii"svarasya vaakya.m yat na nindyeta tadartha.m yuvatii.h su"siilataam arthata.h patisneham apatyasneha.m


ataeva yuuyam ii"svarasya va"syaa bhavata "sayataana.m sa.mrundha tena sa yu.smatta.h palaayi.syate|


ataeva yuuya.m mana.hka.tibandhana.m k.rtvaa prabuddhaa.h santo yii"sukhrii.s.tasya prakaa"sasamaye yu.smaasu vartti.syamaanasyaanugrahasya sampuur.naa.m pratyaa"saa.m kuruta|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


tata.h para.m svarge uccai rbhaa.samaa.no ravo .aya.m mayaa"sraavi, traa.na.m "sakti"sca raajatvamadhunaive"svarasya na.h| tathaa tenaabhi.siktasya traatu.h paraakramo .abhavat.m|| yato nipaatito .asmaaka.m bhraat.r.naa.m so .abhiyojaka.h| yene"svarasya na.h saak.saat te .aduu.syanta divaani"sa.m||


tasmaad aanandatu svargo h.r.syantaa.m tannivaamina.h| haa bhuumisaagarau taapo yuvaamevaakrami.syati| yuvayoravatiir.no yat "saitaano .atiiva kaapana.h| alpo me samayo .astyetaccaapi tenaavagamyate||


apara.m sa mahaanaago .arthato diyaavala.h (apavaadaka.h) "sayataana"sca (vipak.sa.h) iti naamnaa vikhyaato ya.h puraatana.h sarpa.h k.rtsna.m naraloka.m bhraamayati sa p.rthivyaa.m nipaatitastena saarddha.m tasya duutaa api tatra nipaatitaa.h|


te.saa.m bhramayitaa ca "sayataano vahnigandhakayo rhrade .arthata.h pa"su rmithyaabhavi.syadvaadii ca yatra ti.s.thatastatraiva nik.sipta.h, tatraanantakaala.m yaavat te divaani"sa.m yaatanaa.m bhok.syante|


apara.m naago .arthata.h yo v.rddha.h sarpo .apavaadaka.h "sayataana"scaasti tameva dh.rtvaa var.sasahasra.m yaavad baddhavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्