Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 aparam a.m"saanaam adhikaari.na iva na prabhavata kintu v.rndasya d.r.s.taantasvaruupaa bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरम् अंशानाम् अधिकारिण इव न प्रभवत किन्तु वृन्दस्य दृष्टान्तस्वरूपा भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰম্ অংশানাম্ অধিকাৰিণ ইৱ ন প্ৰভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱৰূপা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরম্ অংশানাম্ অধিকারিণ ইৱ ন প্রভৱত কিন্তু ৱৃন্দস্য দৃষ্টান্তস্ৱরূপা ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရမ် အံၑာနာမ် အဓိကာရိဏ ဣဝ န ပြဘဝတ ကိန္တု ဝၖန္ဒသျ ဒၖၐ္ဋာန္တသွရူပါ ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparam aMzAnAm adhikAriNa iva na prabhavata kintu vRndasya dRSTAntasvarUpA bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:3
26 अन्तरसन्दर्भाः  

aha.m yu.smaan prati yathaa vyavaahara.m yu.smaan tathaa vyavaharttum eka.m panthaana.m dar"sitavaan|


yuuya.m sve.su tathaa yasya vrajasyaadhyak.san aatmaa yu.smaan vidhaaya nyayu"nkta tatsarvvasmin saavadhaanaa bhavata, ya samaaja nca prabhu rnijaraktamuulyena kriitavaana tam avata,


tathaapi prabho rvidhinaa pumaa.msa.m vinaa yo.sinna jaayate yo.sita nca vinaa pumaan na jaayate|


paula.h ka.h? aapallo rvaa ka.h? tau paricaarakamaatrau tayorekaikasmai ca prabhu ryaad.rk phalamadadaat tadvat tayordvaaraa yuuya.m vi"svaasino jaataa.h|


aavaamii"svare.na saha karmmakaari.nau, ii"svarasya yat k.setram ii"svarasya yaa nirmmiti.h saa yuuyameva|


vaya.m yu.smaaka.m vi"svaasasya niyantaaro na bhavaama.h kintu yu.smaakam aanandasya sahaayaa bhavaama.h, yasmaad vi"svaase yu.smaaka.m sthiti rbhavati|


vaya.m svaan gho.sayaama iti nahi kintu khrii.s.ta.m yii"su.m prabhumevaasmaa.m"sca yii"so.h k.rte yu.smaaka.m paricaarakaan gho.sayaama.h|


he bhraatara.h, yuuya.m mamaanugaamino bhavata vaya nca yaad.rgaacara.nasya nidar"sanasvaruupaa bhavaamastaad.rgaacaari.no lokaan aalokayadhva.m|


yuuya.m maa.m d.r.s.tvaa "srutvaa ca yadyat "sik.sitavanto g.rhiitavanta"sca tadevaacarata tasmaat "saantidaayaka ii"svaro yu.smaabhi.h saarddha.m sthaasyati|


tena maakidaniyaakhaayaade"sayo ryaavanto vi"svaasino lokaa.h santi yuuya.m te.saa.m sarvve.saa.m nidar"sanasvaruupaa jaataa.h|


atraasmaakam adhikaaro naastiittha.m nahi kintvasmaakam anukara.naaya yu.smaan d.r.s.taanta.m dar"sayitum icchantastad akurmma|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


tva nca sarvvavi.saye sva.m satkarmma.naa.m d.r.s.taanta.m dar"saya "sik.saayaa ncaavik.rtatva.m dhiirataa.m yathaartha.m


kintu yuuya.m yenaandhakaaramadhyaat svakiiyaa"scaryyadiiptimadhyam aahuutaastasya gu.naan prakaa"sayitum abhirucito va.m"so raajakiiyo yaajakavarga.h pavitraa jaatiradhikarttavyaa.h prajaa"sca jaataa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्