Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 yu.smaaka.m madhyavarttii ya ii"svarasya me.sav.rndo yuuya.m ta.m paalayata tasya viik.sa.na.m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 युष्माकं मध्यवर्त्ती य ईश्वरस्य मेषवृन्दो यूयं तं पालयत तस्य वीक्षणं कुरुत च, आवश्यकत्वेन नहि किन्तु स्वेच्छातो न व कुलोभेन किन्त्विच्छुकमनसा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যুষ্মাকং মধ্যৱৰ্ত্তী য ঈশ্ৱৰস্য মেষৱৃন্দো যূযং তং পালযত তস্য ৱীক্ষণং কুৰুত চ, আৱশ্যকৎৱেন নহি কিন্তু স্ৱেচ্ছাতো ন ৱ কুলোভেন কিন্ত্ৱিচ্ছুকমনসা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যুষ্মাকং মধ্যৱর্ত্তী য ঈশ্ৱরস্য মেষৱৃন্দো যূযং তং পালযত তস্য ৱীক্ষণং কুরুত চ, আৱশ্যকৎৱেন নহি কিন্তু স্ৱেচ্ছাতো ন ৱ কুলোভেন কিন্ত্ৱিচ্ছুকমনসা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယုၐ္မာကံ မဓျဝရ္တ္တီ ယ ဤၑွရသျ မေၐဝၖန္ဒော ယူယံ တံ ပါလယတ တသျ ဝီက္ၐဏံ ကုရုတ စ, အာဝၑျကတွေန နဟိ ကိန္တု သွေစ္ဆာတော န ဝ ကုလောဘေန ကိန္တွိစ္ဆုကမနသာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yuSmAkaM madhyavarttI ya Izvarasya mESavRndO yUyaM taM pAlayata tasya vIkSaNaM kuruta ca, AvazyakatvEna nahi kintu svEcchAtO na va kulObhEna kintvicchukamanasA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:2
41 अन्तरसन्दर्भाः  

he k.sudrame.savraja yuuya.m maa bhai.s.ta yu.smabhya.m raajya.m daatu.m yu.smaaka.m pitu.h sammatirasti|


yato mayaa gamane k.rtaeva durjayaa v.rkaa yu.smaaka.m madhya.m pravi"sya vraja.m prati nirdayataam aacari.syanti,


kintu sa pratyaavaadiit, yuuya.m ki.m kurutha? ki.m krandanena mamaanta.hkara.na.m vidiir.na.m kari.syatha? prabho ryii"so rnaamno nimitta.m yiruu"saalami baddho bhavitu.m kevala tanna praa.naan daatumapi sasajjosmi|


ataeva romaanivaasinaa.m yu.smaaka.m samiipe.api yathaa"sakti susa.mvaada.m pracaarayitum aham udyatosmi|


nijadhanavyayena ka.h sa.mgraama.m karoti? ko vaa draak.saak.setra.m k.rtvaa tatphalaani na bhu"nkte? ko vaa pa"suvraja.m paalayan tatpayo na pivati?


na madyapena na prahaarake.na kintu m.rdubhaavena nirvvivaadena nirlobhena


tadvat paricaarakairapi viniitai rdvividhavaakyarahitai rbahumadyapaane .anaasaktai rnirlobhai"sca bhavitavya.m,


te.saa nca vaagrodha aava"syako yataste kutsitalaabhasyaa"sayaanucitaani vaakyaani "sik.sayanto nikhilaparivaaraa.naa.m sumati.m naa"sayanti|


yato hetoradyak.se.ne"svarasya g.rhaadyak.se.nevaanindaniiyena bhavitavya.m| tena svecchaacaari.naa krodhinaa paanaasaktena prahaarake.na lobhinaa vaa na bhavitavya.m


yata.h sa yathaasmaan sarvvasmaad adharmmaat mocayitvaa nijaadhikaarasvaruupa.m satkarmmasuutsukam eka.m prajaavarga.m paavayet tadartham asmaaka.m k.rte aatmadaana.m k.rtavaan|


te yathaa de"saadhipaanaa.m "saasakaanaa nca nighnaa aaj naagraahi.n"sca sarvvasmai satkarmma.ne susajjaa"sca bhaveyu.h


kintu tava saujanya.m yad balena na bhuutvaa svecchaayaa.h phala.m bhavet tadartha.m tava sammati.m vinaa kimapi karttavya.m naamanye|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


apara nca te lobhaat kaapa.tyavaakyai ryu.smatto laabha.m kari.syante kintu te.saa.m puraatanada.n.daaj naa na vilambate te.saa.m vinaa"sa"sca na nidraati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्