Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 5:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ক্ষণিকদুঃখভোগাৎ পৰম্ অস্মভ্যং খ্ৰীষ্টেন যীশুনা স্ৱকীযানন্তগৌৰৱদানাৰ্থং যোঽস্মান্ আহূতৱান্ স সৰ্ৱ্ৱানুগ্ৰাহীশ্ৱৰঃ স্ৱযং যুষ্মান্ সিদ্ধান্ স্থিৰান্ সবলান্ নিশ্চলাংশ্চ কৰোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ক্ষণিকদুঃখভোগাৎ পরম্ অস্মভ্যং খ্রীষ্টেন যীশুনা স্ৱকীযানন্তগৌরৱদানার্থং যোঽস্মান্ আহূতৱান্ স সর্ৱ্ৱানুগ্রাহীশ্ৱরঃ স্ৱযং যুষ্মান্ সিদ্ধান্ স্থিরান্ সবলান্ নিশ্চলাংশ্চ করোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 က္ၐဏိကဒုးခဘောဂါတ် ပရမ် အသ္မဘျံ ခြီၐ္ဋေန ယီၑုနာ သွကီယာနန္တဂေါ်ရဝဒါနာရ္ထံ ယော'သ္မာန် အာဟူတဝါန် သ သရွွာနုဂြာဟီၑွရး သွယံ ယုၐ္မာန် သိဒ္ဓါန် သ္ထိရာန် သဗလာန် နိၑ္စလာံၑ္စ ကရောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kSaNikaduHkhabhOgAt param asmabhyaM khrISTEna yIzunA svakIyAnantagauravadAnArthaM yO'smAn AhUtavAn sa sarvvAnugrAhIzvaraH svayaM yuSmAn siddhAn sthirAn sabalAn nizcalAMzca karOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 5:10
39 अन्तरसन्दर्भाः  

kintu tava vi"svaasasya lopo yathaa na bhavati etat tvadartha.m praarthita.m mayaa, tvanmanasi parivarttite ca bhraat.r.naa.m manaa.msi sthiriikuru|


ataeva yuuya.m pavitrasyaatmana.h prabhaavaad yat sampuur.naa.m pratyaa"saa.m lapsyadhve tadartha.m tatpratyaa"saajanaka ii"svara.h pratyayena yu.smaan "saantyaanandaabhyaa.m sampuur.naan karotu|


sahi.s.nutaasaantvanayoraakaro ya ii"svara.h sa eva.m karotu yat prabhu ryii"sukhrii.s.ta iva yu.smaakam ekajano.anyajanena saarddha.m manasa aikyam aacaret;


puurvvakaalikayuge.su pracchannaa yaa mantra.naadhunaa prakaa"sitaa bhuutvaa bhavi.syadvaadilikhitagranthaga.nasya pramaa.naad vi"svaasena graha.naartha.m sadaatanasye"svarasyaaj nayaa sarvvade"siiyalokaan j naapyate,


tadartha.m ribkaanaamikayaa yo.sitaa janaikasmaad arthaad asmaakam ishaaka.h puurvvapuru.saad garbhe dh.rte tasyaa.h santaanayo.h prasavaat puurvva.m ki nca tayo.h "subhaa"subhakarmma.na.h kara.naat puurvva.m


he bhraatara.h, asmaaka.m prabhuyii"sukhrii.s.tasya naamnaa yu.smaan vinaye.aha.m sarvvai ryu.smaabhirekaruupaa.ni vaakyaani kathyantaa.m yu.smanmadhye bhinnasa"nghaataa na bhavantu manovicaarayoraikyena yu.smaaka.m siddhatva.m bhavatu|


ya ii"svara.h svaputrasyaasmatprabho ryii"sukhrii.s.tasyaa.m"sina.h karttu.m yu.smaan aahuutavaan sa vi"svasaniiya.h|


he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


mama "saktidaayakena khrii.s.tena sarvvameva mayaa "sakya.m bhavati|


tasmin baddhamuulaa.h sthaapitaa"sca bhavata yaa ca "sik.saa yu.smaabhi rlabdhaa tadanusaaraad vi"svaase susthiraa.h santastenaiva nitya.m dhanyavaada.m kuruta|


ya ii"svara.h sviiyaraajyaaya vibhavaaya ca yu.smaan aahuutavaan tadupayuktaacara.naaya yu.smaan pravarttitavanta"sceti yuuya.m jaaniitha|


tadartha ncaasmaabhi rgho.sitena susa.mvaadena yu.smaan aahuuyaasmaaka.m prabho ryii"sukhrii.s.tasya tejaso.adhikaari.na.h kari.syati|


sa svaya.m yu.smaakam anta.hkara.naani saantvayatu sarvvasmin sadvaakye satkarmma.ni ca susthiriikarotu ca|


kintu prabhu rvi"svaasya.h sa eva yu.smaan sthiriikari.syati du.s.tasya karaad uddhari.syati ca|


vi"svaasaruupam uttamayuddha.m kuru, anantajiivanam aalambasva yatastadartha.m tvam aahuuto .abhava.h, bahusaak.si.naa.m samak.sa ncottamaa.m pratij naa.m sviik.rtavaan|


so.asmaan paritraa.napaatraa.ni k.rtavaan pavitre.naahvaanenaahuutavaa.m"sca; asmatkarmmahetuneti nahi sviiyaniruupaa.nasya prasaadasya ca k.rte tat k.rtavaan| sa prasaada.h s.r.s.te.h puurvvakaale khrii.s.tena yii"sunaasmabhyam adaayi,


khrii.s.tena yii"sunaa yad anantagauravasahita.m paritraa.na.m jaayate tadabhirucitai rlokairapi yat labhyeta tadarthamaha.m te.saa.m nimitta.m sarvvaa.nyetaani sahe|


sa nuutananiyamasya madhyastho.abhavat tasyaabhipraayo.aya.m yat prathamaniyamala"nghanaruupapaapebhyo m.rtyunaa muktau jaataayaam aahuutalokaa anantakaaliiyasampada.h pratij naaphala.m labheran|


yuuyamapyaaj naagraahisantaanaa iva sarvvasmin aacaare taad.rk pavitraa bhavata|


yena yo varo labdhastenaiva sa param upakarot.r, ittha.m yuuyam ii"svarasya bahuvidhaprasaadasyottamaa bhaa.n.daagaaraadhipaa bhavata|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


jiivanaartham ii"svarabhaktyartha nca yadyad aava"syaka.m tat sarvva.m gauravasadgu.naabhyaam asmadaahvaanakaari.nastattvaj naanadvaaraa tasye"svariiya"saktirasmabhya.m dattavatii|


sa ca pratij nayaasmabhya.m yat pratij naatavaan tad anantajiivana.m|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्