Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 kaatarokti.m vinaa parasparam aatithya.m k.rruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 कातरोक्तिं विना परस्परम् आतिथ्यं कृरुत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 কাতৰোক্তিং ৱিনা পৰস্পৰম্ আতিথ্যং কৃৰুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 কাতরোক্তিং ৱিনা পরস্পরম্ আতিথ্যং কৃরুত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ကာတရောက္တိံ ဝိနာ ပရသ္ပရမ် အာတိထျံ ကၖရုတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 kAtarOktiM vinA parasparam AtithyaM kRruta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:9
11 अन्तरसन्दर्भाः  

pavitraa.naa.m diinataa.m duuriikurudhvam atithisevaayaam anurajyadhvam|


tathaa k.rtsnadharmmasamaajasya mama caatithyakaarii gaayo yu.smaan namaskaroti| aparam etannagarasya dhanarak.saka iraasta.h kkaarttanaamaka"scaiko bhraataa taavapi yu.smaan namaskuruta.h|


ekaikena svamanasi yathaa ni"sciiyate tathaiva diiyataa.m kenaapi kaatare.na bhiitena vaa na diiyataa.m yata ii"svaro h.r.s.tamaanase daatari priiyate|


yuuya.m kalahavivaadarvijatam aacaara.m kurvvanto.anindaniiyaa aku.tilaa


ato.adhyak.se.naaninditenaikasyaa yo.sito bhartraa parimitabhogena sa.myatamanasaa sabhyenaatithisevakena "sik.sa.ne nipu.nena


kintvatithisevakena sallokaanuraagi.naa viniitena nyaayyena dhaarmmike.na jitendriye.na ca bhavitavya.m,


kintu tava saujanya.m yad balena na bhuutvaa svecchaayaa.h phala.m bhavet tadartha.m tava sammati.m vinaa kimapi karttavya.m naamanye|


apara nca paropakaaro daana nca yu.smaabhi rna vismaryyataa.m yatastaad.r"sa.m balidaanam ii"svaraaya rocate|


yatastayaa pracchannaruupe.na divyaduutaa.h ke.saa ncid atithayo.abhavan|


he bhraatara.h, yuuya.m yad da.n.dyaa na bhaveta tadartha.m paraspara.m na glaayata, pa"syata vicaarayitaa dvaarasamiipe ti.s.thati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्