Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 yato heto rye m.rtaaste.saa.m yat maanavodde"sya.h "saariirikavicaara.h kintvii"svarodde"syam aatmikajiivana.m bhavat tadartha.m te.saamapi sannidhau susamaacaara.h prakaa"sito.abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यतो हेतो र्ये मृतास्तेषां यत् मानवोद्देश्यः शारीरिकविचारः किन्त्वीश्वरोद्देश्यम् आत्मिकजीवनं भवत् तदर्थं तेषामपि सन्निधौ सुसमाचारः प्रकाशितोऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যতো হেতো ৰ্যে মৃতাস্তেষাং যৎ মানৱোদ্দেশ্যঃ শাৰীৰিকৱিচাৰঃ কিন্ত্ৱীশ্ৱৰোদ্দেশ্যম্ আত্মিকজীৱনং ভৱৎ তদৰ্থং তেষামপি সন্নিধৌ সুসমাচাৰঃ প্ৰকাশিতোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যতো হেতো র্যে মৃতাস্তেষাং যৎ মানৱোদ্দেশ্যঃ শারীরিকৱিচারঃ কিন্ত্ৱীশ্ৱরোদ্দেশ্যম্ আত্মিকজীৱনং ভৱৎ তদর্থং তেষামপি সন্নিধৌ সুসমাচারঃ প্রকাশিতোঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယတော ဟေတော ရျေ မၖတာသ္တေၐာံ ယတ် မာနဝေါဒ္ဒေၑျး ၑာရီရိကဝိစာရး ကိန္တွီၑွရောဒ္ဒေၑျမ် အာတ္မိကဇီဝနံ ဘဝတ် တဒရ္ထံ တေၐာမပိ သန္နိဓော် သုသမာစာရး ပြကာၑိတော'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yatO hEtO ryE mRtAstESAM yat mAnavOddEzyaH zArIrikavicAraH kintvIzvarOddEzyam AtmikajIvanaM bhavat tadarthaM tESAmapi sannidhau susamAcAraH prakAzitO'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:6
14 अन्तरसन्दर्भाः  

tadaanii.m lokaa du.hkha.m bhojayitu.m yu.smaan parakare.su samarpayi.syanti hani.syanti ca, tathaa mama naamakaara.naad yuuya.m sarvvade"siiyamanujaanaa.m samiipe gh.r.naarhaa bhavi.syatha|


jiivanadaayakasyaatmano vyavasthaa khrii.s.tayii"sunaa paapamara.nayo rvyavasthaato maamamocayat|


aha.m yad ii"svaraaya jiivaami tadartha.m vyavasthayaa vyavasthaayai amriye|


yadi vayam aatmanaa jiivaamastarhyaatmikaacaaro.asmaabhi.h karttavya.h,


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


tatsambandhe ca sa yaatraa.m vidhaaya kaaraabaddhaanaam aatmanaa.m samiipe vaakya.m gho.sitavaan|


aparam anya eko duuto vedito nirgata.h sa vahneradhipati.h sa uccai.hsvare.na ta.m tiik.s.nadaatradhaari.na.m sambhaa.syaavadat tvayaa sva.m tiik.s.na.m daatra.m prasaaryya medinyaa draak.saagucchacchedana.m kriyataa.m yatastatphalaani pari.nataani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्