Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 yuuya.m tai.h saha tasmin sarvvanaa"sapa"nke majjitu.m na dhaavatha, ityanenaa"scaryya.m vij naaya te yu.smaan nindanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 यूयं तैः सह तस्मिन् सर्व्वनाशपङ्के मज्जितुं न धावथ, इत्यनेनाश्चर्य्यं विज्ञाय ते युष्मान् निन्दन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যূযং তৈঃ সহ তস্মিন্ সৰ্ৱ্ৱনাশপঙ্কে মজ্জিতুং ন ধাৱথ, ইত্যনেনাশ্চৰ্য্যং ৱিজ্ঞায তে যুষ্মান্ নিন্দন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যূযং তৈঃ সহ তস্মিন্ সর্ৱ্ৱনাশপঙ্কে মজ্জিতুং ন ধাৱথ, ইত্যনেনাশ্চর্য্যং ৱিজ্ঞায তে যুষ্মান্ নিন্দন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယူယံ တဲး သဟ တသ္မိန် သရွွနာၑပင်္ကေ မဇ္ဇိတုံ န ဓာဝထ, ဣတျနေနာၑ္စရျျံ ဝိဇ္ဉာယ တေ ယုၐ္မာန် နိန္ဒန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yUyaM taiH saha tasmin sarvvanAzapagkE majjituM na dhAvatha, ityanEnAzcaryyaM vijnjAya tE yuSmAn nindanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:4
11 अन्तरसन्दर्भाः  

hanta kapa.tina upaadhyaayaa.h phiruu"sina"sca, yuuya.m paanapaatraa.naa.m bhojanapaatraa.naa nca bahi.h pari.skurutha; kintu tadabhyantara.m duraatmatayaa kalu.se.na ca paripuur.namaaste|


katipayaat kaalaat para.m sa kani.s.thaputra.h samasta.m dhana.m sa.mg.rhya duurade"sa.m gatvaa du.s.taacara.nena sarvvaa.m sampatti.m naa"sayaamaasa|


kintu yihuudiiyalokaa jananivaha.m vilokya iir.syayaa paripuur.naa.h santo vipariitakathaakathanene"svaranindayaa ca paulenoktaa.m kathaa.m kha.n.dayitu.m ce.s.titavanta.h|


kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva.m|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


kintu ye buddhihiinaa.h prak.rtaa jantavo dharttavyataayai vinaa"syataayai ca jaayante tatsad.r"saa ime yanna budhyante tat nindanta.h svakiiyavinaa"syatayaa vina.mk.syanti sviiyaadharmmasya phala.m praapsyanti ca|


kintu yeya.m satyaa d.r.s.taantakathaa saiva te.su phalitavatii, yathaa, kukkura.h sviiyavaantaaya vyaavarttate puna.h puna.h| lu.thitu.m karddame tadvat k.saalita"scaiva "suukara.h||


kintvime yanna budhyante tannindanti yacca nirbbodhapa"sava ivendriyairavagacchanti tena na"syanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्