Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:16 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

16 yadi ca khrii.s.tiiyaana iva da.n.da.m bhu"nkte tarhi sa na lajjamaanastatkaara.naad ii"svara.m pra"sa.msatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यदि च ख्रीष्टीयान इव दण्डं भुङ्क्ते तर्हि स न लज्जमानस्तत्कारणाद् ईश्वरं प्रशंसतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যদি চ খ্ৰীষ্টীযান ইৱ দণ্ডং ভুঙ্ক্তে তৰ্হি স ন লজ্জমানস্তৎকাৰণাদ্ ঈশ্ৱৰং প্ৰশংসতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যদি চ খ্রীষ্টীযান ইৱ দণ্ডং ভুঙ্ক্তে তর্হি স ন লজ্জমানস্তৎকারণাদ্ ঈশ্ৱরং প্রশংসতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယဒိ စ ခြီၐ္ဋီယာန ဣဝ ဒဏ္ဍံ ဘုင်္က္တေ တရှိ သ န လဇ္ဇမာနသ္တတ္ကာရဏာဒ် ဤၑွရံ ပြၑံသတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yadi ca khrISTIyAna iva daNPaM bhugktE tarhi sa na lajjamAnastatkAraNAd IzvaraM prazaMsatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:16
20 अन्तरसन्दर्भाः  

tatastau ma.n.daliisthalokai.h sabhaa.m k.rtvaa sa.mvatsarameka.m yaavad bahulokaan upaadi"sataa.m; tasmin aantiyakhiyaanagare "si.syaa.h prathama.m khrii.s.tiiyanaamnaa vikhyaataa abhavan|


tata aagrippa.h paulam abhihitavaan tva.m prav.rtti.m janayitvaa praaye.na maamapi khrii.s.tiiya.m karo.si|


tava mata.m kimiti vaya.m tvatta.h "srotumicchaama.h| yad ida.m naviina.m matamutthita.m tat sarvvatra sarvve.saa.m nika.te nindita.m jaatama iti vaya.m jaaniima.h|


kintu tasya naamaartha.m vaya.m lajjaabhogasya yogyatvena ga.nitaa ityatra te saanandaa.h santa.h sabhaasthaanaa.m saak.saad agacchan|


tatra ca mamaakaa"nk.saa pratyaa"saa ca siddhi.m gami.syati phalato.aha.m kenaapi prakaare.na na lajji.sye kintu gate sarvvasmin kaale yadvat tadvad idaaniimapi sampuur.notsaahadvaaraa mama "sariire.na khrii.s.tasya mahimaa jiivane mara.ne vaa prakaa"si.syate|


yato yena yu.smaabhi.h khrii.s.te kevalavi"svaasa.h kriyate tannahi kintu tasya k.rte kle"so.api sahyate taad.r"so vara.h khrii.s.tasyaanurodhaad yu.smaabhi.h praapi,


tasmaat kaara.naat mamaaya.m kle"so bhavati tena mama lajjaa na jaayate yato.aha.m yasmin vi"svasitavaan tamavagato.asmi mahaadina.m yaavat mamopanidhe rgopanasya "saktistasya vidyata iti ni"scita.m jaanaami|


yu.smadupari parikiirttita.m parama.m naama ki.m taireva na nindyate?


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


yadi khrii.s.tasya naamahetunaa yu.smaaka.m nindaa bhavati tarhi yuuya.m dhanyaa yato gauravadaayaka ii"svarasyaatmaa yu.smaasvadhiti.s.thati te.saa.m madhye sa nindyate kintu yu.smanmadhye pra"sa.msyate|


ata ii"svarecchaato ye du.hkha.m bhu njate te sadaacaare.na svaatmaano vi"svaasyasra.s.turii"svasya karaabhyaa.m nidadhataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्