Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 he priyatamaa.h, yu.smaaka.m pariik.saartha.m yastaapo yu.smaasu varttate tam asambhavagha.tita.m matvaa naa"scaryya.m jaaniita,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 हे प्रियतमाः, युष्माकं परीक्षार्थं यस्तापो युष्मासु वर्त्तते तम् असम्भवघटितं मत्वा नाश्चर्य्यं जानीत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে প্ৰিযতমাঃ, যুষ্মাকং পৰীক্ষাৰ্থং যস্তাপো যুষ্মাসু ৱৰ্ত্ততে তম্ অসম্ভৱঘটিতং মৎৱা নাশ্চৰ্য্যং জানীত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে প্রিযতমাঃ, যুষ্মাকং পরীক্ষার্থং যস্তাপো যুষ্মাসু ৱর্ত্ততে তম্ অসম্ভৱঘটিতং মৎৱা নাশ্চর্য্যং জানীত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ ပြိယတမား, ယုၐ္မာကံ ပရီက္ၐာရ္ထံ ယသ္တာပေါ ယုၐ္မာသု ဝရ္တ္တတေ တမ် အသမ္ဘဝဃဋိတံ မတွာ နာၑ္စရျျံ ဇာနီတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE priyatamAH, yuSmAkaM parIkSArthaM yastApO yuSmAsu varttatE tam asambhavaghaTitaM matvA nAzcaryyaM jAnIta,

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:12
11 अन्तरसन्दर्भाः  

maanu.sikapariik.saatiriktaa kaapi pariik.saa yu.smaan naakraamat, ii"svara"sca vi"svaasya.h so.ati"saktyaa.m pariik.saayaa.m patanaat yu.smaan rak.si.syati, pariik.saa ca yad yu.smaabhi.h so.dhu.m "sakyate tadartha.m tayaa saha nistaarasya panthaana.m niruupayi.syati|


tarhyekaikasya karmma prakaa"si.syate yata.h sa divasastat prakaa"sayi.syati| yato hatostana divasena vahnimayenodetavya.m tata ekaikasya karmma kiid.r"sametasya pariik.saa bahninaa bhavi.syati|


parantu yaavanto lokaa.h khrii.s.tena yii"sune"svarabhaktim aacaritum icchanti te.saa.m sarvve.saam upadravo bhavi.syati|


he priyatamaa.h, yuuya.m pravaasino vide"sina"sca lokaa iva manasa.h praatikuulyena yodhibhya.h "saariirikasukhaabhilaa.sebhyo nivarttadhvam ityaha.m vinaye|


yuuya.m tai.h saha tasmin sarvvanaa"sapa"nke majjitu.m na dhaavatha, ityanenaa"scaryya.m vij naaya te yu.smaan nindanti|


ato vi"svaase susthiraasti.s.thantastena saarddha.m yudhyata, yu.smaaka.m jagannivaasibhraat.r.svapi taad.r"saa.h kle"saa varttanta iti jaaniita|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्