Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 4:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 asmaaka.m vinimayena khrii.s.ta.h "sariirasambandhe da.n.da.m bhuktavaan ato heto.h "sariirasambandhe yo da.n.da.m bhuktavaan sa paapaat mukta

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अस्माकं विनिमयेन ख्रीष्टः शरीरसम्बन्धे दण्डं भुक्तवान् अतो हेतोः शरीरसम्बन्धे यो दण्डं भुक्तवान् स पापात् मुक्त

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অস্মাকং ৱিনিমযেন খ্ৰীষ্টঃ শৰীৰসম্বন্ধে দণ্ডং ভুক্তৱান্ অতো হেতোঃ শৰীৰসম্বন্ধে যো দণ্ডং ভুক্তৱান্ স পাপাৎ মুক্ত

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অস্মাকং ৱিনিমযেন খ্রীষ্টঃ শরীরসম্বন্ধে দণ্ডং ভুক্তৱান্ অতো হেতোঃ শরীরসম্বন্ধে যো দণ্ডং ভুক্তৱান্ স পাপাৎ মুক্ত

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အသ္မာကံ ဝိနိမယေန ခြီၐ္ဋး ၑရီရသမ္ဗန္ဓေ ဒဏ္ဍံ ဘုက္တဝါန် အတော ဟေတေား ၑရီရသမ္ဗန္ဓေ ယော ဒဏ္ဍံ ဘုက္တဝါန် သ ပါပါတ် မုက္တ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 asmAkaM vinimayEna khrISTaH zarIrasambandhE daNPaM bhuktavAn atO hEtOH zarIrasambandhE yO daNPaM bhuktavAn sa pApAt mukta

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:1
17 अन्तरसन्दर्भाः  

tadaa sa ta.m "su.skahasta.m manu.sya.m jagaada madhyasthaane tvamutti.s.tha|


tadvad yuuyamapi svaan paapam uddi"sya m.rtaan asmaaka.m prabhu.naa yii"sukhrii.s.tene"svaram uddi"sya jiivanto jaaniita|


paapa.m prati m.rtaa vaya.m punastasmin katham jiivi.syaama.h?


khrii.s.tena saarddha.m kru"se hato.asmi tathaapi jiivaami kintvaha.m jiivaamiiti nahi khrii.s.ta eva madanta rjiivati| saamprata.m sa"sariire.na mayaa yajjiivita.m dhaaryyate tat mama dayaakaari.ni madartha.m sviiyapraa.natyaagini ce"svaraputre vi"svasataa mayaa dhaaryyate|


ye tu khrii.s.tasya lokaaste ripubhirabhilaa.sai"sca sahita.m "saariirikabhaava.m kru"se nihatavanta.h|


ato heto ryuuya.m yayaa sa.mkuेle dine.avasthaatu.m sarvvaa.ni paraajitya d.r.dhaa.h sthaatu nca "sak.syatha taam ii"svariiyasusajjaa.m g.rhliita|


khrii.s.tasya yii"so ryaad.r"sa.h svabhaavo yu.smaakam api taad.r"so bhavatu|


ya.h paapibhi.h svaviruddham etaad.r"sa.m vaipariitya.m so.dhavaan tam aalocayata tena yuuya.m svamana.hsu "sraantaa.h klaantaa"sca na bhavi.syatha|


aparam ii"svaro yadvat svak.rtakarmmabhyo vi"sa"sraama tadvat tasya vi"sraamasthaana.m pravi.s.to jano.api svak.rtakarmmabhyo vi"sraamyati|


tadarthameva yuuyam aahuutaa yata.h khrii.s.to.api yu.smannimitta.m du.hkha.m bhuktvaa yuuya.m yat tasya padacihnai rvrajeta tadartha.m d.r.s.taantameka.m dar"sitavaan|


yasmaad ii"svarasya sannidhim asmaan aanetum adhaarmmikaa.naa.m vinimayena dhaarmmika.h khrii.s.to .apyekak.rtva.h paapaanaa.m da.n.da.m bhuktavaan, sa ca "sariirasambandhe maarita.h kintvaatmana.h sambandhe puna rjiivito .abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्