Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 he puru.saa.h, yuuya.m j naanato durbbalatarabhaajanairiva yo.sidbhi.h sahavaasa.m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya.h samaadara.m vitarata ca na ced yu.smaaka.m praarthanaanaa.m baadhaa jani.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে পুৰুষাঃ, যূযং জ্ঞানতো দুৰ্ব্বলতৰভাজনৈৰিৱ যোষিদ্ভিঃ সহৱাসং কুৰুত, একস্য জীৱনৱৰস্য সহভাগিনীভ্যতাভ্যঃ সমাদৰং ৱিতৰত চ ন চেদ্ যুষ্মাকং প্ৰাৰ্থনানাং বাধা জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে পুরুষাঃ, যূযং জ্ঞানতো দুর্ব্বলতরভাজনৈরিৱ যোষিদ্ভিঃ সহৱাসং কুরুত, একস্য জীৱনৱরস্য সহভাগিনীভ্যতাভ্যঃ সমাদরং ৱিতরত চ ন চেদ্ যুষ্মাকং প্রার্থনানাং বাধা জনিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပုရုၐား, ယူယံ ဇ္ဉာနတော ဒုရ္ဗ္ဗလတရဘာဇနဲရိဝ ယောၐိဒ္ဘိး သဟဝါသံ ကုရုတ, ဧကသျ ဇီဝနဝရသျ သဟဘာဂိနီဘျတာဘျး သမာဒရံ ဝိတရတ စ န စေဒ် ယုၐ္မာကံ ပြာရ္ထနာနာံ ဗာဓာ ဇနိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE puruSAH, yUyaM jnjAnatO durbbalatarabhAjanairiva yOSidbhiH sahavAsaM kuruta, Ekasya jIvanavarasya sahabhAginIbhyatAbhyaH samAdaraM vitarata ca na cEd yuSmAkaM prArthanAnAM bAdhA janiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:7
20 अन्तरसन्दर्भाः  

punaraha.m yu.smaan vadaami, medinyaa.m yu.smaaka.m yadi dvaavekavaakyiibhuuya ki ncit praarthayete, tarhi mama svargasthapitraa tat tayo.h k.rte sampanna.m bhavi.syati|


bhaaryyaayai bhartraa yadyad vitara.niiya.m tad vitiiryyataa.m tadvad bhartre.api bhaaryyayaa vitara.niiya.m vitiiryyataa.m|


arthata ii"svarasya "sakte.h prakaa"saat tasyaanugrahe.na yo varo mahyam adaayi tenaaha.m yasya susa.mvaadasya paricaarako.abhava.m,


apara nca yuuya.m muktidinaparyyantam ii"svarasya yena pavitre.naatmanaa mudrayaa"nkitaa abhavata ta.m "sokaanvita.m maa kuruta|


ataeva yu.smaakam ekaiko jana aatmavat svayo.siti priiyataa.m bhaaryyaapi svaamina.m samaadarttu.m yatataa.m|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


he svaamina.h, yuuya.m bhaaryyaasu priiyadhva.m taa.h prati paru.saalaapa.m maa kurudhva.m|


yu.smaakam ekaiko jana.h svakiiya.m praa.naadhaara.m pavitra.m maanya nca rak.satu,


ittha.m vaya.m tasyaanugrahe.na sapu.nyiibhuuya pratyaa"sayaanantajiivanasyaadhikaari.no jaataa.h|


ye paritraa.nasyaadhikaari.no bhavi.syanti te.saa.m paricaryyaartha.m pre.syamaa.naa.h sevanakaari.na aatmaana.h ki.m te sarvve duutaa nahi?


he yo.sita.h, yuuyamapi nijasvaaminaa.m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्