Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:4 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

4 kintvii"svarasya saak.saad bahumuulyak.samaa"saantibhaavaak.sayaratnena yukto gupta aantarikamaanava eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 কিন্ত্ৱীশ্ৱৰস্য সাক্ষাদ্ বহুমূল্যক্ষমাশান্তিভাৱাক্ষযৰত্নেন যুক্তো গুপ্ত আন্তৰিকমানৱ এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 কিন্ত্ৱীশ্ৱরস্য সাক্ষাদ্ বহুমূল্যক্ষমাশান্তিভাৱাক্ষযরত্নেন যুক্তো গুপ্ত আন্তরিকমানৱ এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ကိန္တွီၑွရသျ သာက္ၐာဒ် ဗဟုမူလျက္ၐမာၑာန္တိဘာဝါက္ၐယရတ္နေန ယုက္တော ဂုပ္တ အာန္တရိကမာနဝ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 kintvIzvarasya sAkSAd bahumUlyakSamAzAntibhAvAkSayaratnEna yuktO gupta AntarikamAnava Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:4
40 अन्तरसन्दर्भाः  

aha.m k.sama.na"siilo namramanaa"sca, tasmaat mama yuga.m sve.saamupari dhaarayata matta.h "sik.sadhva nca, tena yuuya.m sve sve manasi vi"sraama.m lapsyadhbe|


bhavi.syadvaadinokta.m vacanamida.m tadaa saphalamabhuut|


he andhaa.h phiruu"silokaa aadau paanapaatraa.naa.m bhojanapaatraa.naa ncaabhyantara.m pari.skuruta, tena te.saa.m bahirapi pari.skaari.syate|


namraa maanavaa"sca dhanyaa.h, yasmaat te mediniim adhikari.syanti|


he sarvve nirbodhaa yo bahi.h sasarja sa eva kimanta rna sasarja?


tata.h sa uvaaca, yuuya.m manu.syaa.naa.m nika.te svaan nirdo.saan dar"sayatha kintu yu.smaakam anta.hkara.naanii"svaro jaanaati, yat manu.syaa.naam ati pra"sa.msya.m tad ii"svarasya gh.r.nya.m|


ana"svarasye"svarasya gaurava.m vihaaya na"svaramanu.syapa"supak.syurogaamiprabh.rteraak.rtivi"si.s.tapratimaastairaa"sritaa.h|


kintu yo jana aantariko yihuudii sa eva yihuudii apara nca kevalalikhitayaa vyavasthayaa na kintu maanasiko yastvakchedo yasya ca pra"sa.msaa manu.syebhyo na bhuutvaa ii"svaraad bhavati sa eva tvakcheda.h|


vaya.m yat paapasya daasaa.h puna rna bhavaamastadartham asmaaka.m paaparuupa"sariirasya vinaa"saartham asmaaka.m puraatanapuru.sastena saaka.m kru"se.ahanyateti vaya.m jaaniima.h|


aham aantarikapuru.se.ne"svaravyavasthaayaa.m santu.s.ta aase;


yu.smatpratyak.se namra.h kintu parok.se pragalbha.h paulo.aha.m khrii.s.tasya k.saantyaa viniityaa ca yu.smaan praarthaye|


tato heto rvaya.m na klaamyaama.h kintu baahyapuru.so yadyapi k.siiyate tathaapyaantarika.h puru.so dine dine nuutanaayate|


parimitabhojitvamityaadiinyaatmana.h phalaani santi te.saa.m viruddhaa kaapi vyavasthaa nahi|


sarvvathaa namrataa.m m.rdutaa.m titik.saa.m paraspara.m pramnaa sahi.s.nutaa ncaacarata|


ataeva yuuyam ii"svarasya manobhila.sitaa.h pavitraa.h priyaa"sca lokaa iva snehayuktaam anukampaa.m hitai.sitaa.m namrataa.m titik.saa.m sahi.s.nutaa nca paridhaddhva.m|


yato yuuya.m m.rtavanto yu.smaaka.m jiivita nca khrii.s.tena saarddham ii"svare guptam asti|


apara.m ye bahi.hsthitaaste.saa.m d.r.s.tigocare yu.smaakam aacara.na.m yat manoramya.m bhavet kasyaapi vastuna"scaabhaavo yu.smaaka.m yanna bhavet,


taad.r"saan lokaan asmataprabho ryii"sukhrii.s.tasya naamnaa vayam idam aadi"saama aaj naapayaama"sca, te "saantabhaavena kaaryya.m kurvvanta.h svakiiyamanna.m bhu njataa.m|


sarvve.saa.m maanavaanaa.m k.rte vi"se.sato vaya.m yat "saantatvena nirvvirodhatvena ce"scarabhakti.m viniitatva ncaacaranta.h kaala.m yaapayaamastadartha.m n.rpatiinaam uccapadasthaanaa nca k.rte te karttavyaa.h|


tathaa k.rte yadii"svara.h satyamatasya j naanaartha.m tebhyo mana.hparivarttanaruupa.m vara.m dadyaat,


kamapi na nindeyu rnivvirodhina.h k.saantaa"sca bhaveyu.h sarvvaan prati ca puur.na.m m.rdutva.m prakaa"sayeyu"sceti taan aadi"sa|


ato heto ryuuya.m sarvvaam a"sucikriyaa.m du.s.tataabaahulya nca nik.sipya yu.smanmanasaa.m paritraa.ne samartha.m ropita.m vaakya.m namrabhaavena g.rhliita|


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


manobhi.h kintu manyadhva.m pavitra.m prabhumii"svara.m| apara nca yu.smaakam aantarikapratyaa"saayaastattva.m ya.h ka"scit p.rcchati tasmai "saantibhiitibhyaam uttara.m daatu.m sadaa susajjaa bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्