Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 ii"svarasyaabhimataad yadi yu.smaabhi.h kle"sa.h so.dhavyastarhi sadaacaaribhi.h kle"sasahana.m vara.m na ca kadaacaaribhi.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ईश्वरस्याभिमताद् यदि युष्माभिः क्लेशः सोढव्यस्तर्हि सदाचारिभिः क्लेशसहनं वरं न च कदाचारिभिः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ঈশ্ৱৰস্যাভিমতাদ্ যদি যুষ্মাভিঃ ক্লেশঃ সোঢৱ্যস্তৰ্হি সদাচাৰিভিঃ ক্লেশসহনং ৱৰং ন চ কদাচাৰিভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ঈশ্ৱরস্যাভিমতাদ্ যদি যুষ্মাভিঃ ক্লেশঃ সোঢৱ্যস্তর্হি সদাচারিভিঃ ক্লেশসহনং ৱরং ন চ কদাচারিভিঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဤၑွရသျာဘိမတာဒ် ယဒိ ယုၐ္မာဘိး က္လေၑး သောဎဝျသ္တရှိ သဒါစာရိဘိး က္လေၑသဟနံ ဝရံ န စ ကဒါစာရိဘိး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 IzvarasyAbhimatAd yadi yuSmAbhiH klEzaH sOPhavyastarhi sadAcAribhiH klEzasahanaM varaM na ca kadAcAribhiH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:17
10 अन्तरसन्दर्भाः  

tata.h sa ki ncidduura.m gatvaadhomukha.h patan praarthayaa ncakre, he matpitaryadi bhavitu.m "saknoti, tarhi ka.mso.aya.m matto duura.m yaatu; kintu madicchaavat na bhavatu, tvadicchaavad bhavatu|


sa dvitiiyavaara.m praarthayaa ncakre, he mattaata, na piite yadi ka.msamida.m matto duura.m yaatu.m na "saknoti, tarhi tvadicchaavad bhavatu|


yiruu"saalami aagaamyutsavapaalanaartha.m mayaa gamaniiya.m; pa"scaad ii"svarecchaayaa.m jaataayaa.m yu.smaaka.m samiipa.m pratyaagami.syaami| tata.h para.m sa tai rvis.r.s.ta.h san jalapathena iphi.sanagaraat prasthitavaan|


tenaasmaaka.m kathaayaam ag.rhiitaayaam ii"svarasya yathecchaa tathaiva bhavatvityuktvaa vaya.m nirasyaama|


tasmaad yuuya.m yadyapyaanandena praphullaa bhavatha tathaapi saamprata.m prayojanaheto.h kiyatkaalaparyyanta.m naanaavidhapariik.saabhi.h kli"syadhve|


ittha.m nirbbodhamaanu.saa.naam aj naanatva.m yat sadaacaaribhi ryu.smaabhi rniruttariikriyate tad ii"svarasyaabhimata.m|


paapa.m k.rtvaa yu.smaaka.m cape.taaghaatasahanena kaa pra"sa.msaa? kintu sadaacaara.m k.rtvaa yu.smaaka.m yad du.hkhasahana.m tadeve"svarasya priya.m|


yadi ca dharmmaartha.m kli"syadhva.m tarhi dhanyaa bhavi.syatha| te.saam aa"sa"nkayaa yuuya.m na bibhiita na vi"nkta vaa|


kintu yu.smaaka.m ko.api hantaa vaa cairo vaa du.skarmmak.rd vaa paraadhikaaracarccaka iva da.n.da.m na bhu"nktaa.m|


ata ii"svarecchaato ye du.hkha.m bhu njate te sadaacaare.na svaatmaano vi"svaasyasra.s.turii"svasya karaabhyaa.m nidadhataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्