Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 3:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 he yo.sita.h, yuuyamapi nijasvaaminaa.m va"syaa bhavata tathaa sati yadi kecid vaakye vi"svaasino na santi tarhi

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे योषितः, यूयमपि निजस्वामिनां वश्या भवत तथा सति यदि केचिद् वाक्ये विश्वासिनो न सन्ति तर्हि

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে যোষিতঃ, যূযমপি নিজস্ৱামিনাং ৱশ্যা ভৱত তথা সতি যদি কেচিদ্ ৱাক্যে ৱিশ্ৱাসিনো ন সন্তি তৰ্হি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে যোষিতঃ, যূযমপি নিজস্ৱামিনাং ৱশ্যা ভৱত তথা সতি যদি কেচিদ্ ৱাক্যে ৱিশ্ৱাসিনো ন সন্তি তর্হি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ယောၐိတး, ယူယမပိ နိဇသွာမိနာံ ဝၑျာ ဘဝတ တထာ သတိ ယဒိ ကေစိဒ် ဝါကျေ ဝိၑွာသိနော န သန္တိ တရှိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE yOSitaH, yUyamapi nijasvAminAM vazyA bhavata tathA sati yadi kEcid vAkyE vizvAsinO na santi tarhi

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:1
26 अन्तरसन्दर्भाः  

yadyapi tava bhraataa tvayi kimapyaparaadhyati, tarhi gatvaa yuvayordvayo.h sthitayostasyaaparaadha.m ta.m j naapaya| tatra sa yadi tava vaakya.m "s.r.noti, tarhi tva.m svabhraatara.m praaptavaan,


kintu te sarvve ta.m susa.mvaada.m na g.rhiitavanta.h| yi"saayiyo yathaa likhitavaan| asmatpracaarite vaakye vi"svaasamakaroddhi ka.h|


apara nca puurvva.m yuuya.m paapasya bh.rtyaa aasteti satya.m kintu yasyaa.m "sik.saaruupaayaa.m muu.saayaa.m nik.siptaa abhavata tasyaa aak.rti.m manobhi rlabdhavanta iti kaara.naad ii"svarasya dhanyavaado bhavatu|


yaavatkaala.m pati rjiivati taavatkaalam uu.dhaa bhaaryyaa vyavasthayaa tasmin baddhaa ti.s.thati kintu yadi pati rmriyate tarhi saa naarii patyu rvyavasthaato mucyate|


ekaikasya puru.sasyottamaa"ngasvaruupa.h khrii.s.ta.h, yo.sita"scottamaa"ngasvaruupa.h pumaan, khrii.s.tasya cottamaa"ngasvaruupa ii"svara.h|


apara nca yu.smaaka.m vanitaa.h samiti.su tuu.s.niimbhuutaasti.s.thantu yata.h "saastralikhitena vidhinaa taa.h kathaapracaara.naat nivaaritaastaabhi rnighraabhi rbhavitavya.m|


he naari tava bharttu.h paritraa.na.m tvatto bhavi.syati na veti tvayaa ki.m j naayate? he nara tava jaayaayaa.h paritraa.na.m tvatteा bhavi.syati na veti tvayaa ki.m j naayate?


ataeva yu.smaakam ekaiko jana aatmavat svayo.siti priiyataa.m bhaaryyaapi svaamina.m samaadarttu.m yatataa.m|


he yo.sita.h, yuuya.m svaaminaa.m va"syaa bhavata yatastadeva prabhave rocate|


yuuya.m samaya.m bahumuulya.m j naatvaa bahi.hsthaan lokaan prati j naanaacaara.m kurudhva.m|


tadaaniim ii"svaraanabhij nebhyo .asmatprabho ryii"sukhrii.s.tasya susa.mvaadaagraahakebhya"sca lokebhyo jaajvalyamaanena vahninaa samucita.m phala.m yii"sunaa daasyate;


vi"svaasenebraahiim aahuuta.h san aaj naa.m g.rhiitvaa yasya sthaanasyaadhikaarastena praaptavyastat sthaana.m prasthitavaan kintu prasthaanasamaye kka yaamiiti naajaanaat|


ittha.m siddhiibhuuya nijaaj naagraahi.naa.m sarvve.saam anantaparitraa.nasya kaara.nasvaruupo .abhavat|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


te vinaavaakya.m yo.sitaam aacaare.naarthataste.saa.m pratyak.se.na yu.smaaka.m sabhayasatiitvaacaare.naakra.s.tu.m "sak.syante|


he puru.saa.h, yuuya.m j naanato durbbalatarabhaajanairiva yo.sidbhi.h sahavaasa.m kuruta, ekasya jiivanavarasya sahabhaaginiibhyataabhya.h samaadara.m vitarata ca na ced yu.smaaka.m praarthanaanaa.m baadhaa jani.syate|


yato vicaarasyaarambhasamaye ii"svarasya mandire yujyate yadi caasmatsvaarabhate tarhii"svariiyasusa.mvaadaagraahi.naa.m "se.sada"saa kaa bhavi.syati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्