Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 sarvvaan samaadriyadhva.m bhraat.rvarge priiyadhvam ii"svaraad bibhiita bhuupaala.m sammanyadhva.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 सर्व्वान् समाद्रियध्वं भ्रातृवर्गे प्रीयध्वम् ईश्वराद् बिभीत भूपालं सम्मन्यध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 সৰ্ৱ্ৱান্ সমাদ্ৰিযধ্ৱং ভ্ৰাতৃৱৰ্গে প্ৰীযধ্ৱম্ ঈশ্ৱৰাদ্ বিভীত ভূপালং সম্মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 সর্ৱ্ৱান্ সমাদ্রিযধ্ৱং ভ্রাতৃৱর্গে প্রীযধ্ৱম্ ঈশ্ৱরাদ্ বিভীত ভূপালং সম্মন্যধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 သရွွာန် သမာဒြိယဓွံ ဘြာတၖဝရ္ဂေ ပြီယဓွမ် ဤၑွရာဒ် ဗိဘီတ ဘူပါလံ သမ္မနျဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 sarvvAn samAdriyadhvaM bhrAtRvargE prIyadhvam IzvarAd bibhIta bhUpAlaM sammanyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:17
25 अन्तरसन्दर्भाः  

tata.h sa uktavaana, kaisarasya yat tat kaisaraaya datta, ii"svarasya yat tad ii"svaraaya datta|


tenaiva yadi paraspara.m priiyadhve tarhi lak.sa.nenaanena yuuya.m mama "si.syaa iti sarvve j naatu.m "sak.syanti|


apara.m bhraat.rtvapremnaa paraspara.m priiyadhva.m samaadaraad eko.aparajana.m "sre.s.tha.m jaaniidhvam|


asmaat karagraahi.ne kara.m datta, tathaa "sulkagraahi.ne "sulka.m datta, apara.m yasmaad bhetavya.m tasmaad bibhiita, ya"sca samaadara.niiyasta.m samaadriyadhvam; ittha.m yasya yat praapya.m tat tasmai datta|


ataeva he priyatamaa.h, etaad.r"sii.h pratij naa.h praaptairasmaabhi.h "sariiraatmano.h sarvvamaalinyam apam.rjye"svarasya bhaktyaa pavitraacaara.h saadhyataa.m|


yuuyam ii"svaraad bhiitaa.h santa anye.apare.saa.m va"siibhuutaa bhavata|


virodhaad darpaad vaa kimapi maa kuruta kintu namratayaa svebhyo.aparaan vi"si.s.taan manyadhva.m|


yaavanto lokaa yugadhaari.no daasaa.h santi te svasvasvaamina.m puur.nasamaadarayogya.m manyantaa.m no ced ii"svarasya naamna upade"sasya ca nindaa sambhavi.syati|


bhraat.r.su prema ti.s.thatu| atithisevaa yu.smaabhi rna vismaryyataa.m


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


tato heto ryuuya.m prabhoranurodhaat maanavas.r.s.taanaa.m kart.rtvapadaanaa.m va"siibhavata vi"se.sato bhuupaalasya yata.h sa "sre.s.tha.h,


he yuvaana.h, yuuyamapi praaciinalokaanaa.m va"syaa bhavata sarvve ca sarvve.saa.m va"siibhuuya namrataabhara.nena bhuu.sitaa bhavata, yata.h,aatmaabhimaanilokaanaa.m vipak.so bhavatii"svara.h| kintu tenaiva namrebhya.h prasaadaad diiyate vara.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्