Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:15 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

15 ittha.m nirbbodhamaanu.saa.naam aj naanatva.m yat sadaacaaribhi ryu.smaabhi rniruttariikriyate tad ii"svarasyaabhimata.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 इत्थं निर्ब्बोधमानुषाणाम् अज्ञानत्वं यत् सदाचारिभि र्युष्माभि र्निरुत्तरीक्रियते तद् ईश्वरस्याभिमतं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ইত্থং নিৰ্ব্বোধমানুষাণাম্ অজ্ঞানৎৱং যৎ সদাচাৰিভি ৰ্যুষ্মাভি ৰ্নিৰুত্তৰীক্ৰিযতে তদ্ ঈশ্ৱৰস্যাভিমতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ইত্থং নির্ব্বোধমানুষাণাম্ অজ্ঞানৎৱং যৎ সদাচারিভি র্যুষ্মাভি র্নিরুত্তরীক্রিযতে তদ্ ঈশ্ৱরস্যাভিমতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဣတ္ထံ နိရ္ဗ္ဗောဓမာနုၐာဏာမ် အဇ္ဉာနတွံ ယတ် သဒါစာရိဘိ ရျုၐ္မာဘိ ရ္နိရုတ္တရီကြိယတေ တဒ် ဤၑွရသျာဘိမတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 itthaM nirbbOdhamAnuSANAm ajnjAnatvaM yat sadAcAribhi ryuSmAbhi rniruttarIkriyatE tad IzvarasyAbhimataM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:15
23 अन्तरसन्दर्भाः  

taasaa.m kanyaanaa.m madhye pa nca sudhiya.h pa nca durdhiya aasan|


kintu ya.h ka"scit mamaitaa.h kathaa.h "srutvaa na paalayati sa saikate gehanirmmaatraa .aj naaninaa upamiiyate|


aparam ii"svara.m j naatvaapi te tam ii"svaraj naanena naadriyanta k.rtaj naa vaa na jaataa.h; tasmaat te.saa.m sarvve tarkaa viphaliibhuutaa.h, apara nca te.saa.m viveka"suunyaani manaa.msi timire magnaani|


he nirbbodhaa gaalaatilokaa.h, yu.smaaka.m madhye kru"se hata iva yii"su.h khrii.s.to yu.smaaka.m samak.sa.m prakaa"sita aasiit ato yuuya.m yathaa satya.m vaakya.m na g.rhliitha tathaa kenaamuhyata?


ii"svarasyaayam abhilaa.so yad yu.smaaka.m pavitrataa bhavet, yuuya.m vyabhicaaraad duure ti.s.thata|


sarvvavi.saye k.rtaj nataa.m sviikurudhva.m yata etadeva khrii.s.tayii"sunaa yu.smaan prati prakaa"sitam ii"svaraabhimata.m|


yata.h puraa nindaka upadraavii hi.msaka"sca bhuutvaapyaha.m tena vi"svaasyo .amanye paricaarakatve nyayujye ca| tad avi"svaasaacara.nam aj naanena mayaa k.rtamiti hetoraha.m tenaanukampito.abhava.m|


nirddo.sa nca vaakya.m prakaa"saya tena vipak.so yu.smaakam apavaadasya kimapi chidra.m na praapya trapi.syate|


yata.h puurvva.m vayamapi nirbbodhaa anaaj naagraahi.no bhraantaa naanaabhilaa.saa.naa.m sukhaanaa nca daaseyaa du.s.tatver.syaacaari.no gh.r.nitaa.h paraspara.m dve.si.na"scaabhavaama.h|


devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


ii"svarasyaabhimataad yadi yu.smaabhi.h kle"sa.h so.dhavyastarhi sadaacaaribhi.h kle"sasahana.m vara.m na ca kadaacaaribhi.h|


itibhaavena yuuyamapi susajjiibhuuya dehavaasasyaava"si.s.ta.m samaya.m punarmaanavaanaam icchaasaadhanaartha.m nahi kintvii"svarasyecchaasaadhanaartha.m yaapayata|


kintu ye buddhihiinaa.h prak.rtaa jantavo dharttavyataayai vinaa"syataayai ca jaayante tatsad.r"saa ime yanna budhyante tat nindanta.h svakiiyavinaa"syatayaa vina.mk.syanti sviiyaadharmmasya phala.m praapsyanti ca|


kintvime yanna budhyante tannindanti yacca nirbbodhapa"sava ivendriyairavagacchanti tena na"syanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्