Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 2:12 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

12 devapuujakaanaa.m madhye yu.smaakam aacaara evam uttamo bhavatu yathaa te yu.smaan du.skarmmakaarilokaaniva puna rna nindanta.h k.rpaad.r.s.tidine svacak.surgocariiyasatkriyaabhya ii"svarasya pra"sa.msaa.m kuryyu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 देवपूजकानां मध्ये युष्माकम् आचार एवम् उत्तमो भवतु यथा ते युष्मान् दुष्कर्म्मकारिलोकानिव पुन र्न निन्दन्तः कृपादृष्टिदिने स्वचक्षुर्गोचरीयसत्क्रियाभ्य ईश्वरस्य प्रशंसां कुर्य्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 দেৱপূজকানাং মধ্যে যুষ্মাকম্ আচাৰ এৱম্ উত্তমো ভৱতু যথা তে যুষ্মান্ দুষ্কৰ্ম্মকাৰিলোকানিৱ পুন ৰ্ন নিন্দন্তঃ কৃপাদৃষ্টিদিনে স্ৱচক্ষুৰ্গোচৰীযসৎক্ৰিযাভ্য ঈশ্ৱৰস্য প্ৰশংসাং কুৰ্য্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 দেৱপূজকানাং মধ্যে যুষ্মাকম্ আচার এৱম্ উত্তমো ভৱতু যথা তে যুষ্মান্ দুষ্কর্ম্মকারিলোকানিৱ পুন র্ন নিন্দন্তঃ কৃপাদৃষ্টিদিনে স্ৱচক্ষুর্গোচরীযসৎক্রিযাভ্য ঈশ্ৱরস্য প্রশংসাং কুর্য্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဒေဝပူဇကာနာံ မဓျေ ယုၐ္မာကမ် အာစာရ ဧဝမ် ဥတ္တမော ဘဝတု ယထာ တေ ယုၐ္မာန် ဒုၐ္ကရ္မ္မကာရိလောကာနိဝ ပုန ရ္န နိန္ဒန္တး ကၖပါဒၖၐ္ဋိဒိနေ သွစက္ၐုရ္ဂောစရီယသတ္ကြိယာဘျ ဤၑွရသျ ပြၑံသာံ ကုရျျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 dEvapUjakAnAM madhyE yuSmAkam AcAra Evam uttamO bhavatu yathA tE yuSmAn duSkarmmakArilOkAniva puna rna nindantaH kRpAdRSTidinE svacakSurgOcarIyasatkriyAbhya Izvarasya prazaMsAM kuryyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 2:12
46 अन्तरसन्दर्भाः  

yadi "si.syo nijaguro rdaasa"sca svaprabho.h samaano bhavati tarhi tad yathe.s.ta.m| cettairg.rhapatirbhuutaraaja ucyate, tarhi parivaaraa.h ki.m tathaa na vak.syante?


yadaa manujaa mama naamak.rte yu.smaan nindanti taa.dayanti m.r.saa naanaadurvvaakyaani vadanti ca, tadaa yuya.m dhanyaa.h|


yena maanavaa yu.smaaka.m satkarmmaa.ni vilokya yu.smaaka.m svargastha.m pitara.m dhanya.m vadanti, te.saa.m samak.sa.m yu.smaaka.m diiptistaad.rk prakaa"sataam|


maanavaa ittha.m vilokya vismaya.m menire, ii"svare.na maanavaaya saamarthyam iid.r"sa.m datta.m iti kaara.naat ta.m dhanya.m babhaa.sire ca|


israayela.h prabhu ryastu sa dhanya.h parame"svara.h| anug.rhya nijaallokaan sa eva parimocayet|


baalakai.h saarddha.m bhuumisaat kari.syanti ca tvanmadhye paa.saa.naikopi paa.saa.nopari na sthaasyati ca, kaala iid.r"sa upasthaasyati|


yadaa lokaa manu.syasuuno rnaamaheto ryu.smaan .rृtiiyi.syante p.rthak k.rtvaa nindi.syanti, adhamaaniva yu.smaan svasamiipaad duuriikari.syanti ca tadaa yuuya.m dhanyaa.h|


yihuude bahirgate yii"surakathayad idaanii.m maanavasutasya mahimaa prakaa"sate tene"svarasyaapi mahimaa prakaa"sate|


he bhraataro mama kathaayaam mano nidhatta| ii"svara.h svanaamaartha.m bhinnade"siiyalokaanaam madhyaad eka.m lokasa.mgha.m grahiitu.m mati.m k.rtvaa yena prakaare.na prathama.m taan prati k.rpaavalekana.m k.rtavaan ta.m "simon var.nitavaan|


idaanii.m yasmin yasmin maam apavadante tasya kimapi pramaa.na.m daatu.m na "saknuvanti|


paule samupasthite sati yiruu"saalamnagaraad aagataa yihuudiiyalokaasta.m caturdi"si sa.mve.s.tya tasya viruddha.m bahuun mahaado.saan utthaapitavanta.h kintu te.saa.m kimapi pramaa.na.m daatu.m na "saknuvanta.h|


tava mata.m kimiti vaya.m tvatta.h "srotumicchaama.h| yad ida.m naviina.m matamutthita.m tat sarvvatra sarvve.saa.m nika.te nindita.m jaatama iti vaya.m jaaniima.h|


parasmaad apakaara.m praapyaapi para.m naapakuruta| sarvve.saa.m d.r.s.tito yat karmmottama.m tadeva kuruta|


ato heto rvaya.m divaa vihita.m sadaacara.nam aacari.syaama.h| ra"ngaraso mattatva.m lampa.tatva.m kaamukatva.m vivaada iir.syaa caitaani parityak.syaama.h|


etai ryo jana.h khrii.s.ta.m sevate, sa eve"svarasya tu.s.tikaro manu.syai"sca sukhyaata.h|


tasya dayaalutvaacca bhinnajaatiiyaa yad ii"svarasya gu.naan kiirttayeyustadartha.m yii"su.h khrii.s.tastvakchedaniyamasya nighno.abhavad ityaha.m vadaami| yathaa likhitam aaste, ato.aha.m sammukhe ti.s.than bhinnade"sanivaasinaa.m| stuva.mstvaa.m parigaasyaami tava naamni pare"svara||


tatastasyaanta.hkara.nasya guptakalpanaasu vyaktiibhuutaasu so.adhomukha.h patan ii"svaramaaraadhya yu.smanmadhya ii"svaro vidyate iti satya.m kathaametaa.m kathayi.syati|


apara nca sa.msaaramadhye vi"se.sato yu.smanmadhye vaya.m saa.msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe.naaku.tilataam ii"svariiyasaaralya ncaacaritavanto.atraasmaaka.m mano yat pramaa.na.m dadaati tena vaya.m "slaaghaamahe|


yuuya.m kimapi kutsita.m karmma yanna kurutha tadaham ii"svaramuddi"sya praarthaye| vaya.m yat praamaa.nikaa iva prakaa"saamahe tadartha.m tat praarthayaamaha iti nahi, kintu yuuya.m yat sadaacaara.m kurutha vaya nca ni.spramaa.naa iva bhavaamastadartha.m|


yata.h kevala.m prabho.h saak.saat tannahi kintu maanavaanaamapi saak.saat sadaacaara.m karttum aalocaamahe|


te.saa.m madhye sarvve vayamapi puurvva.m "sariirasya manaskaamanaayaa ncehaa.m saadhayanta.h sva"sariirasyaabhilaa.saan aacaraama sarvve.anya iva ca svabhaavata.h krodhabhajanaanyabhavaama|


tasmaat puurvvakaalikaacaarakaarii ya.h puraatanapuru.so maayaabhilaa.sai rna"syati ta.m tyaktvaa yu.smaabhi rmaanasikabhaavo nuutaniikarttavya.h,


yuuya.m saavadhaanaa bhuutvaa khrii.s.tasya susa.mvaadasyopayuktam aacaara.m kurudhva.m yato.aha.m yu.smaan upaagatya saak.saat kurvvan ki.m vaa duure ti.s.than yu.smaaka.m yaa.m vaarttaa.m "srotum icchaami seya.m yuuyam ekaatmaanasti.s.thatha, ekamanasaa susa.mvaadasambandhiiyavi"svaasasya pak.se yatadhve, vipak.sai"sca kenaapi prakaare.na na vyaakuliikriyadhva iti|


he bhraatara.h, "se.se vadaami yadyat satyam aadara.niiya.m nyaayya.m saadhu priya.m sukhyaatam anye.na yena kenacit prakaare.na vaa gu.nayukta.m pra"sa.msaniiya.m vaa bhavati tatraiva manaa.msi nidhadhva.m|


etadartha.m yuuyam asmatto yaad.r"sam aade"sa.m praaptavantastaad.r"sa.m nirvirodhaacaara.m karttu.m svasvakarmma.ni manaa.mmi nidhaatu.m nijakarai"sca kaaryya.m saadhayitu.m yatadhva.m|


sarvve.saa.m maanavaanaa.m k.rte vi"se.sato vaya.m yat "saantatvena nirvvirodhatvena ce"scarabhakti.m viniitatva ncaacaranta.h kaala.m yaapayaamastadartha.m n.rpatiinaam uccapadasthaanaa nca k.rte te karttavyaa.h|


alpavaya.skatvaat kenaapyavaj neyo na bhava kintvaalaapenaacara.nena premnaa sadaatmatvena vi"svaasena "sucitvena ca vi"svaasinaam aadar"so bhava|


saa yat "si"supo.sa.nenaatithisevanena pavitralokaanaa.m cara.naprak.saalanena kli.s.taanaam upakaare.na sarvvavidhasatkarmmaacara.nena ca satkarmmakara.naat sukhyaatipraaptaa bhavet tadapyaava"syaka.m|


apara nca yuuyam asmannimitti.m praarthanaa.m kuruta yato vayam uttamamanovi"si.s.taa.h sarvvatra sadaacaara.m karttum icchukaa"sca bhavaama iti ni"scita.m jaaniima.h|


yuuyam aacaare nirlobhaa bhavata vidyamaanavi.saye santu.syata ca yasmaad ii"svara eveda.m kathitavaan, yathaa, "tvaa.m na tyak.syaami na tvaa.m haasyaami|"


yu.smaaka.m madhye j naanii subodha"sca ka aaste? tasya karmmaa.ni j naanamuulakam.rdutaayuktaaniiti sadaacaaraat sa pramaa.nayatu|


ittha.m nirbbodhamaanu.saa.naam aj naanatva.m yat sadaacaaribhi ryu.smaabhi rniruttariikriyate tad ii"svarasyaabhimata.m|


ye ca khrii.s.tadharmme yu.smaaka.m sadaacaara.m duu.sayanti te du.skarmmakaari.naamiva yu.smaakam apavaadena yat lajjitaa bhaveyustadartha.m yu.smaakam uttama.h sa.mvedo bhavatu|


yo vaakya.m kathayati sa ii"svarasya vaakyamiva kathayatu ya"sca param upakaroti sa ii"svaradattasaamarthyaadivopakarotu| sarvvavi.saye yii"sukhrii.s.tene"svarasya gaurava.m prakaa"syataa.m tasyaiva gaurava.m paraakrama"sca sarvvadaa bhuuyaat| aamena|


ata.h sarvvairetai rvikaare gantavye sati yasmin aakaa"sama.n.dala.m daahena vikaari.syate muulavastuuni ca taapena gali.syante


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्