Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:6 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

6 tasmaad yuuya.m yadyapyaanandena praphullaa bhavatha tathaapi saamprata.m prayojanaheto.h kiyatkaalaparyyanta.m naanaavidhapariik.saabhi.h kli"syadhve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 तस्माद् यूयं यद्यप्यानन्देन प्रफुल्ला भवथ तथापि साम्प्रतं प्रयोजनहेतोः कियत्कालपर्य्यन्तं नानाविधपरीक्षाभिः क्लिश्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তস্মাদ্ যূযং যদ্যপ্যানন্দেন প্ৰফুল্লা ভৱথ তথাপি সাম্প্ৰতং প্ৰযোজনহেতোঃ কিযৎকালপৰ্য্যন্তং নানাৱিধপৰীক্ষাভিঃ ক্লিশ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তস্মাদ্ যূযং যদ্যপ্যানন্দেন প্রফুল্লা ভৱথ তথাপি সাম্প্রতং প্রযোজনহেতোঃ কিযৎকালপর্য্যন্তং নানাৱিধপরীক্ষাভিঃ ক্লিশ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တသ္မာဒ် ယူယံ ယဒျပျာနန္ဒေန ပြဖုလ္လာ ဘဝထ တထာပိ သာမ္ပြတံ ပြယောဇနဟေတေား ကိယတ္ကာလပရျျန္တံ နာနာဝိဓပရီက္ၐာဘိး က္လိၑျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tasmAd yUyaM yadyapyAnandEna praphullA bhavatha tathApi sAmprataM prayOjanahEtOH kiyatkAlaparyyantaM nAnAvidhaparIkSAbhiH klizyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:6
47 अन्तरसन्दर्भाः  

he pari"sraantaa bhaaraakraantaa"sca lokaa yuuya.m matsannidhim aagacchata, aha.m yu.smaan vi"sramayi.syaami|


pa"scaat sa pitara.m sivadiyasutau ca sa"ngina.h k.rtvaa gatavaan, "sokaakulo.atiiva vyathita"sca babhuuva|


tadaa aanandata, tathaa bh.r"sa.m hlaadadhva nca, yata.h svarge bhuuyaa.msi phalaani lapsyadhve; te yu.smaaka.m puraatanaan bhavi.syadvaadino.api taad.rg ataa.dayan|


bhuutaa yu.smaaka.m va"siibhavanti, etannimittat maa samullasata, svarge yu.smaaka.m naamaani likhitaani santiiti nimitta.m samullasata|


tadaa sa duuta uvaaca maa bhai.s.ta pa"syataadya daayuuda.h pure yu.smannimitta.m traataa prabhu.h khrii.s.to.ajani.s.ta,


tathaa yuuyamapi saamprata.m "sokaakulaa bhavatha kintu punarapi yu.smabhya.m dar"sana.m daasyaami tena yu.smaakam anta.hkara.naani saanandaani bhavi.syanti, yu.smaaka.m tam aananda nca kopi harttu.m na "sak.syati|


yathaa mayaa yu.smaaka.m "saanti rjaayate tadartham etaa.h kathaa yu.smabhyam acakatha.m; asmin jagati yu.smaaka.m kle"so gha.ti.syate kintvak.sobhaa bhavata yato mayaa jagajjita.m|


bahudu.hkhaani bhuktvaapii"svararaajya.m prave.s.tavyam iti kaara.naad dharmmamaarge sthaatu.m vinaya.m k.rtvaa "si.syaga.nasya mana.hsthairyyam akurutaa.m|


apara.m pratyaa"saayaam aananditaa du.hkhasamaye ca dhairyyayuktaa bhavata; praarthanaayaa.m satata.m pravarttadhva.m|


tat kevala.m nahi kintu yena melanam alabhaamahi tenaasmaaka.m prabhu.naa yii"sukhrii.s.tena saampratam ii"svare samaanandaama"sca|


apara.m vaya.m yasmin anugrahaa"sraye ti.s.thaamastanmadhya.m vi"svaasamaarge.na tenaivaaniitaa vayam ii"svariiyavibhavapraaptipratyaa"sayaa samaanandaama.h|


k.sa.namaatrasthaayi yadetat laghi.s.tha.m du.hkha.m tad atibaahulyenaasmaakam anantakaalasthaayi gari.s.thasukha.m saadhayati,


"sokayuktaa"sca vaya.m sadaanandaama.h, daridraa vaya.m bahuun dhanina.h kurmma.h, aki ncanaa"sca vaya.m sarvva.m dhaarayaama.h|


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


yata.h sa yu.smaan sarvvaan akaa"nk.sata yu.smaabhistasya rogasya vaarttaa"sraaviiti buddhvaa paryya"socacca|


vayameva chinnatvaco lokaa yato vayam aatmane"svara.m sevaamahe khrii.s.tena yii"sunaa "slaaghaamahe "sariire.na ca pragalbhataa.m na kurvvaamahe|


yuuya.m prabhau sarvvadaanandata| puna rvadaami yuuyam aanandata|


yuuyamapi bahukle"sabhogena pavitre.naatmanaa dattenaanandena ca vaakya.m g.rhiitvaasmaaka.m prabho"scaanugaamino.abhavata|


he mama bhraatara.h, yuuya.m yadaa bahuvidhapariik.saa.su nipatata tadaa tat puur.naanandasya kaara.na.m manyadhva.m|


yuuyam udvijadhva.m "socata vilapata ca, yu.smaaka.m haasa.h "sokaaya, aananda"sca kaatarataayai parivarttetaa.m|


ii"svarasyaabhimataad yadi yu.smaabhi.h kle"sa.h so.dhavyastarhi sadaacaaribhi.h kle"sasahana.m vara.m na ca kadaacaaribhi.h|


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


k.sa.nikadu.hkhabhogaat param asmabhya.m khrii.s.tena yii"sunaa svakiiyaanantagauravadaanaartha.m yo.asmaan aahuutavaan sa sarvvaanugraahii"svara.h svaya.m yu.smaan siddhaan sthiraan sabalaan ni"scalaa.m"sca karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्