Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 पतरस 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 sa jagato bhittimuulasthaapanaat puurvva.m niyukta.h kintu caramadine.su yu.smadartha.m prakaa"sito .abhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 स जगतो भित्तिमूलस्थापनात् पूर्व्वं नियुक्तः किन्तु चरमदिनेषु युष्मदर्थं प्रकाशितो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 স জগতো ভিত্তিমূলস্থাপনাৎ পূৰ্ৱ্ৱং নিযুক্তঃ কিন্তু চৰমদিনেষু যুষ্মদৰ্থং প্ৰকাশিতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 স জগতো ভিত্তিমূলস্থাপনাৎ পূর্ৱ্ৱং নিযুক্তঃ কিন্তু চরমদিনেষু যুষ্মদর্থং প্রকাশিতো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 သ ဇဂတော ဘိတ္တိမူလသ္ထာပနာတ် ပူရွွံ နိယုက္တး ကိန္တု စရမဒိနေၐု ယုၐ္မဒရ္ထံ ပြကာၑိတော 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 sa jagatO bhittimUlasthApanAt pUrvvaM niyuktaH kintu caramadinESu yuSmadarthaM prakAzitO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 1:20
27 अन्तरसन्दर्भाः  

tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


yasmaat sva"so.nitena vi"svaasaat paapanaa"sako balii bhavitu.m sa eva puurvvam ii"svare.na ni"scita.h, ittham ii"svariiyasahi.s.nutvaat puraak.rtapaapaanaa.m maarjjanakara.ne sviiyayaathaarthya.m tena prakaa"syate,


yata ii"svaro bahubhraat.r.naa.m madhye svaputra.m jye.s.tha.m karttum icchan yaan puurvva.m lak.syiik.rtavaan taan tasya pratimuurtyaa.h saad.r"syapraaptyartha.m nyayu.mkta|


anantara.m samaye sampuur.nataa.m gatavati vyavasthaadhiinaanaa.m mocanaartham


tena k.rto yo manoratha.h sampuur.nataa.m gatavatsu samaye.su saadhayitavyastamadhi sa svakiiyaabhilaa.sasya niguu.dha.m bhaavam asmaan j naapitavaan|


vaya.m yat tasya samak.sa.m premnaa pavitraa ni.skala"nkaa"sca bhavaamastadartha.m sa jagata.h s.r.s.te puurvva.m tenaasmaan abhirocitavaan, nijaabhila.sitaanurodhaacca


yato vaya.m yasmin vi"svasya d.r.dhabhaktyaa nirbhayataam ii"svarasya samaagame saamarthya nca


kaalaavasthaata.h puurvvasmaacca yo niguu.dhabhaava ii"svare gupta aasiit tadiiyaniyama.m sarvvaan j naapayaami|


tat niguu.dha.m vaakya.m puurvvayuge.su puurvvapuru.sebhya.h pracchannam aasiit kintvidaanii.m tasya pavitralokaanaa.m sannidhau tena praakaa"syata|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


sa etasmin "se.sakaale nijaputre.naasmabhya.m kathitavaan| sa ta.m putra.m sarvvaadhikaari.na.m k.rtavaan tenaiva ca sarvvajaganti s.r.s.tavaan|


te.saam apatyaanaa.m rudhirapalalavi"si.s.tatvaat so.api tadvat tadvi"si.s.to.abhuut tasyaabhipraayo.aya.m yat sa m.rtyubalaadhikaari.na.m "sayataana.m m.rtyunaa balahiina.m kuryyaat


karttavye sati jagata.h s.r.s.tikaalamaarabhya bahuvaara.m tasya m.rtyubhoga aava"syako.abhavat; kintvidaanii.m sa aatmotsarge.na paapanaa"saartham ekak.rtvo jagata.h "se.sakaale pracakaa"se|


piturii"svarasya puurvvanir.nayaad aatmana.h paavanena yii"sukhrii.s.tasyaaj naagraha.naaya "so.nitaprok.sa.naaya caabhirucitaastaan prati yii"sukhrii.s.tasya prerita.h pitara.h patra.m likhati| yu.smaan prati baahulyena "saantiranugraha"sca bhuuyaastaa.m|


sa jiivanasvaruupa.h prakaa"sata vaya nca ta.m d.r.s.tavantastamadhi saak.sya.m dadma"sca, ya"sca pitu.h sannidhaavavarttataasmaaka.m samiipe prakaa"sata ca tam anantajiivanasvaruupa.m vaya.m yu.smaan j naapayaama.h|


apara.m so .asmaaka.m paapaanyapaharttu.m praakaa"sataitad yuuya.m jaaniitha, paapa nca tasmin na vidyate|


ya.h paapaacaara.m karoti sa "sayataanaat jaato yata.h "sayataana aadita.h paapaacaarii "sayataanasya karmma.naa.m lopaarthameve"svarasya putra.h praakaa"sata|


tato jagata.h s.r.s.tikaalaat cheditasya me.savatsasya jiivanapustake yaavataa.m naamaani likhitaani na vidyante te p.rthiviinivaasina.h sarvve ta.m pa"su.m pra.na.msyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्