Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:18 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

18 ya ii"svaraat jaata.h sa paapaacaara.m na karoti kintvii"svaraat jaato jana.h sva.m rak.sati tasmaat sa paapaatmaa ta.m na sp.r"satiiti vaya.m jaaniima.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 য ঈশ্ৱৰাৎ জাতঃ স পাপাচাৰং ন কৰোতি কিন্ত্ৱীশ্ৱৰাৎ জাতো জনঃ স্ৱং ৰক্ষতি তস্মাৎ স পাপাত্মা তং ন স্পৃশতীতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 য ঈশ্ৱরাৎ জাতঃ স পাপাচারং ন করোতি কিন্ত্ৱীশ্ৱরাৎ জাতো জনঃ স্ৱং রক্ষতি তস্মাৎ স পাপাত্মা তং ন স্পৃশতীতি ৱযং জানীমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ယ ဤၑွရာတ် ဇာတး သ ပါပါစာရံ န ကရောတိ ကိန္တွီၑွရာတ် ဇာတော ဇနး သွံ ရက္ၐတိ တသ္မာတ် သ ပါပါတ္မာ တံ န သ္ပၖၑတီတိ ဝယံ ဇာနီမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 ya IzvarAt jAtaH sa pApAcAraM na karOti kintvIzvarAt jAtO janaH svaM rakSati tasmAt sa pApAtmA taM na spRzatIti vayaM jAnImaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:18
35 अन्तरसन्दर्भाः  

apara.m yuuya.m sa.mlaapasamaye kevala.m bhavatiiti na bhavatiiti ca vadata yata ito.adhika.m yat tat paapaatmano jaayate|


asmaan pariik.saa.m maanaya, kintu paapaatmano rak.sa; raajatva.m gaurava.m paraakrama.h ete sarvve sarvvadaa tava; tathaastu|


te.saa.m jani.h "so.nitaanna "saariirikaabhilaa.saanna maanavaanaamicchaato na kintvii"svaraadabhavat|


ita.h para.m yu.smaabhi.h saha mama bahava aalaapaa na bhavi.syanti yata.h kaara.naad etasya jagata.h patiraagacchati kintu mayaa saha tasya kopi sambandho naasti|


ata.h kaara.naat mayi ti.s.thata tenaahamapi yu.smaasu ti.s.thaami, yato heto rdraak.saalataayaam asa.mlagnaa "saakhaa yathaa phalavatii bhavitu.m na "saknoti tathaa yuuyamapi mayyati.s.thanta.h phalavanto bhavitu.m na "saknutha|


yadi yuuya.m mayi ti.s.thatha mama kathaa ca yu.smaasu ti.s.thati tarhi yad vaa nchitvaa yaaci.syadhve yu.smaaka.m tadeva saphala.m bhavi.syati|


pitaa yathaa mayi priitavaan ahamapi yu.smaasu tathaa priitavaan ato heto ryuuya.m nirantara.m mama premapaatraa.ni bhuutvaa ti.s.thata|


tato bar.nabbaastatra upasthita.h san ii"svarasyaanugrahasya phala.m d.r.s.tvaa saanando jaata.h,


tasya s.r.s.tavastuunaa.m madhye vaya.m yat prathamaphalasvaruupaa bhavaamastadartha.m sa svecchaata.h satyamatasya vaakyenaasmaan janayaamaasa|


kle"sakaale pit.rhiinaanaa.m vidhavaanaa nca yad avek.sa.na.m sa.msaaraacca ni.skala"nkena yad aatmarak.sa.na.m tadeva piturii"svarasya saak.saat "suci rnirmmalaa ca bhakti.h|


yasmaad yuuya.m k.saya.niiyaviiryyaat nahi kintvak.saya.niiyaviiryyaad ii"svarasya jiivanadaayakena nityasthaayinaa vaakyena punarjanma g.rhiitavanta.h|


sa dhaarmmiko .astiiti yadi yuuya.m jaaniitha tarhi ya.h ka"scid dharmmaacaara.m karoti sa tasmaat jaata ityapi jaaniita|


paapaatmato jaato ya.h kaabil svabhraatara.m hatavaan tatsad.r"sairasmaabhi rna bhavitavya.m| sa kasmaat kaara.naat ta.m hatavaan? tasya karmmaa.ni du.s.taani tadbhraatu"sca karmmaa.ni dharmmaa.nyaasan iti kaara.naat|


tasmin e.saa pratyaa"saa yasya kasyacid bhavati sa sva.m tathaa pavitra.m karoti yathaa sa pavitro .asti|


ya.h ka"scid ii"svaraat jaata.h sa paapaacaara.m na karoti yatastasya viiryya.m tasmin ti.s.thati paapaacaara.m karttu nca na "saknoti yata.h sa ii"svaraat jaata.h|


vayam ii"svaraat jaataa.h, ii"svara.m yo jaanaati so.asmadvaakyaani g.rhlaati ya"sce"svaraat jaato nahi so.asmadvaakyaani na g.rhlaati; anena vaya.m satyaatmaana.m bhraamakaatmaana nca paricinuma.h|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


sa caasmaaka.m yat ki ncana yaacana.m "s.r.notiiti yadi jaaniimastarhi tasmaad yaacitaa varaa asmaabhi.h praapyante tadapi jaaniima.h|


vayam ii"svaraat jaataa.h kintu k.rtsna.h sa.msaara.h paapaatmano va"sa.m gato .astiiti jaaniima.h|


aparam ii"svarasya putra aagatavaan vaya nca yayaa tasya satyamayasya j naana.m praapnuyaamastaad.r"sii.m dhiyam asmabhya.m dattavaan iti jaaniimastasmin satyamaye .arthatastasya putre yii"sukhrii.s.te ti.s.thaama"sca; sa eva satyamaya ii"svaro .anantajiivanasvaruupa"scaasti|


he priyabaalakaa.h, yuuya.m devamuurttibhya.h svaan rak.sata| aamen|


yato ya.h ka"scid ii"svaraat jaata.h sa sa.msaara.m jayati ki ncaasmaaka.m yo vi"svaasa.h sa evaasmaaka.m sa.msaarajayijaya.h|


ii"svarasya premnaa svaan rak.sata, anantajiivanaaya caasmaaka.m prabho ryii"sukhrii.s.tasya k.rpaa.m pratiik.sadhva.m|


apara nca yu.smaan skhalanaad rak.situm ullaasena sviiyatejasa.h saak.saat nirddo.saan sthaapayitu nca samartho


tava kriyaa mama gocaraa.h, yatra "sayataanasya si.mhaasana.m tatraiva tva.m vasasi tadapi jaanaami| tva.m mama naama dhaarayasi madbhakterasviikaarastvayaa na k.rto mama vi"svaasyasaak.si.na aantipaa.h samaye .api na k.rta.h| sa tu yu.smanmadhye .aghaani yata.h "sayataanastatraiva nivasati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्