Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 5:10 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

10 ii"svarasya putre yo vi"svaasiti sa nijaantare tat saak.sya.m dhaarayati; ii"svare yo na vi"svasiti sa tam an.rtavaadina.m karoti yata ii"svara.h svaputramadhi yat saak.sya.m dattavaan tasmin sa na vi"svasiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ईश्वरस्य पुत्रे यो विश्वासिति स निजान्तरे तत् साक्ष्यं धारयति; ईश्वरे यो न विश्वसिति स तम् अनृतवादिनं करोति यत ईश्वरः स्वपुत्रमधि यत् साक्ष्यं दत्तवान् तस्मिन् स न विश्वसिति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ঈশ্ৱৰস্য পুত্ৰে যো ৱিশ্ৱাসিতি স নিজান্তৰে তৎ সাক্ষ্যং ধাৰযতি; ঈশ্ৱৰে যো ন ৱিশ্ৱসিতি স তম্ অনৃতৱাদিনং কৰোতি যত ঈশ্ৱৰঃ স্ৱপুত্ৰমধি যৎ সাক্ষ্যং দত্তৱান্ তস্মিন্ স ন ৱিশ্ৱসিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ঈশ্ৱরস্য পুত্রে যো ৱিশ্ৱাসিতি স নিজান্তরে তৎ সাক্ষ্যং ধারযতি; ঈশ্ৱরে যো ন ৱিশ্ৱসিতি স তম্ অনৃতৱাদিনং করোতি যত ঈশ্ৱরঃ স্ৱপুত্রমধি যৎ সাক্ষ্যং দত্তৱান্ তস্মিন্ স ন ৱিশ্ৱসিতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဤၑွရသျ ပုတြေ ယော ဝိၑွာသိတိ သ နိဇာန္တရေ တတ် သာက္ၐျံ ဓာရယတိ; ဤၑွရေ ယော န ဝိၑွသိတိ သ တမ် အနၖတဝါဒိနံ ကရောတိ ယတ ဤၑွရး သွပုတြမဓိ ယတ် သာက္ၐျံ ဒတ္တဝါန် တသ္မိန် သ န ဝိၑွသိတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 Izvarasya putrE yO vizvAsiti sa nijAntarE tat sAkSyaM dhArayati; IzvarE yO na vizvasiti sa tam anRtavAdinaM karOti yata IzvaraH svaputramadhi yat sAkSyaM dattavAn tasmin sa na vizvasiti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 5:10
22 अन्तरसन्दर्भाः  

ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


ataeva ya.h ka"scit tasmin vi"svasiti sa da.n.daarho na bhavati kintu ya.h ka"scit tasmin na vi"svasiti sa idaaniimeva da.n.daarho bhavati,yata.h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya.m na karoti|


kintu yo g.rhlaati sa ii"svarasya satyavaaditva.m mudraa"ngita.m karoti|


tasya vaakya nca yu.smaakam anta.h kadaapi sthaana.m naapnoti yata.h sa ya.m pre.sitavaan yuuya.m tasmin na vi"svasitha|


tata.h philipa uttara.m vyaaharat svaanta.hkara.nena saaka.m yadi pratye.si tarhi baadhaa naasti| tata.h sa kathitavaan yii"sukhrii.s.ta ii"svarasya putra ityaha.m pratyemi|


apara nca vayam ii"svarasya santaanaa etasmin pavitra aatmaa svayam asmaakam aatmaabhi.h saarddha.m pramaa.na.m dadaati|


aha.m vadaami sampadadhikaarii yaavad baalasti.s.thati taavat sarvvasvasyaadhipati.h sannapi sa daasaat kenaapi vi.saye.na na vi"si.syate


yuuya.m santaanaa abhavata tatkaara.naad ii"svara.h svaputrasyaatmaanaa.m yu.smaakam anta.hkara.naani prahitavaan sa caatmaa pita.h pitarityaahvaana.m kaarayati|


yato yuuya.m m.rtavanto yu.smaaka.m jiivita nca khrii.s.tena saarddham ii"svare guptam asti|


he bhraatara.h saavadhaanaa bhavata, amare"svaraat nivarttako yo.avi"svaasastadyukta.m du.s.taanta.hkara.na.m yu.smaaka.m kasyaapi na bhavatu|


aparam asmatsamiipe d.r.dhatara.m bhavi.syadvaakya.m vidyate yuuya nca yadi dinaarambha.m yu.smanmana.hsu prabhaatiiyanak.satrasyodaya nca yaavat timiramaye sthaane jvalanta.m pradiipamiva tad vaakya.m sammanyadhve tarhi bhadra.m kari.syatha|


vayam ak.rtapaapaa iti yadi vadaamastarhi tam an.rtavaadina.m kurmmastasya vaakya ncaasmaakam antare na vidyate|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


tato naago yo.site kruddhvaa tadva.m"sasyaava"si.s.talokairarthato ya ii"svarasyaaj naa.h paalayanti yii"so.h saak.sya.m dhaarayanti ca tai.h saha yoddhu.m nirgatavaan|


yasya "srotra.m vidyate sa samitii.h pratyucyamaanaam aatmana.h kathaa.m "s.r.notu| yo jano jayati tasmaa aha.m guptamaannaa.m bhoktu.m daasyaami "subhraprastaramapi tasmai daasyaami tatra prastare nuutana.m naama likhita.m tacca grahiitaara.m vinaa naanyena kenaapyavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्