Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:9 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

9 asmaasvii"svarasya premaitena praakaa"sata yat svaputre.naasmabhya.m jiivanadaanaartham ii"svara.h sviiyam advitiiya.m putra.m jaganmadhya.m pre.sitavaan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अस्मास्वीश्वरस्य प्रेमैतेन प्राकाशत यत् स्वपुत्रेणास्मभ्यं जीवनदानार्थम् ईश्वरः स्वीयम् अद्वितीयं पुत्रं जगन्मध्यं प्रेषितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অস্মাস্ৱীশ্ৱৰস্য প্ৰেমৈতেন প্ৰাকাশত যৎ স্ৱপুত্ৰেণাস্মভ্যং জীৱনদানাৰ্থম্ ঈশ্ৱৰঃ স্ৱীযম্ অদ্ৱিতীযং পুত্ৰং জগন্মধ্যং প্ৰেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অস্মাস্ৱীশ্ৱরস্য প্রেমৈতেন প্রাকাশত যৎ স্ৱপুত্রেণাস্মভ্যং জীৱনদানার্থম্ ঈশ্ৱরঃ স্ৱীযম্ অদ্ৱিতীযং পুত্রং জগন্মধ্যং প্রেষিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အသ္မာသွီၑွရသျ ပြေမဲတေန ပြာကာၑတ ယတ် သွပုတြေဏာသ္မဘျံ ဇီဝနဒါနာရ္ထမ် ဤၑွရး သွီယမ် အဒွိတီယံ ပုတြံ ဇဂန္မဓျံ ပြေၐိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 asmAsvIzvarasya prEmaitEna prAkAzata yat svaputrENAsmabhyaM jIvanadAnArtham IzvaraH svIyam advitIyaM putraM jaganmadhyaM prESitavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:9
27 अन्तरसन्दर्भाः  

tata.h para.m mayaa svaputre prahite te tamava"sya.m samma.msyante, ityuktvaava"se.se te.saa.m sannidhau nijapriyam advitiiya.m putra.m pre.sayaamaasa|


aatmaa tu parame"sasya madiiyopari vidyate| daridre.su susa.mvaada.m vaktu.m maa.m sobhi.siktavaan| bhagnaanta.h kara.naallokaan susvasthaan karttumeva ca| bandiik.rte.su loke.su mukte rgho.sayitu.m vaca.h| netraa.ni daatumandhebhyastraatu.m baddhajanaanapi|


yo janastena.h sa kevala.m stainyabadhavinaa"saan karttumeva samaayaati kintvaham aayu rdaatum arthaat baahuulyena tadeva daatum aagaccham|


yii"surakathayad ahameva satyajiivanaruupapatho mayaa na gantaa kopi pitu.h samiipa.m gantu.m na "saknoti|


ii"svara ittha.m jagadadayata yat svamadvitiiya.m tanaya.m praadadaat tato ya.h ka"scit tasmin vi"svasi.syati so.avinaa"sya.h san anantaayu.h praapsyati|


ataeva ya.h ka"scit tasmin vi"svasiti sa da.n.daarho na bhavati kintu ya.h ka"scit tasmin na vi"svasiti sa idaaniimeva da.n.daarho bhavati,yata.h sa ii"svarasyaadvitiiyaputrasya naamani pratyaya.m na karoti|


ya.h putra.m sat karoti sa tasya prerakamapi sat karoti|


tato yii"suravadad ii"svaro ya.m prairayat tasmin vi"svasanam ii"svaraabhimata.m karmma|


yajjiivanabhak.sya.m svargaadaagacchat sohameva ida.m bhak.sya.m yo jano bhu"nktte sa nityajiivii bhavi.syati| puna"sca jagato jiivanaarthamaha.m yat svakiiyapi"sita.m daasyaami tadeva mayaa vitarita.m bhak.syam|


matprerayitraa jiivataa taatena yathaaha.m jiivaami tadvad ya.h ka"scin maamatti sopi mayaa jiivi.syati|


matprerayitaa pitaa maam ekaakina.m na tyajati sa mayaa saarddha.m ti.s.thati yatoha.m tadabhimata.m karmma sadaa karomi|


tato yii"sunaa kathitam ii"svaro yadi yu.smaaka.m taatobhavi.syat tarhi yuuya.m mayi premaakari.syata yatoham ii"svaraannirgatyaagatosmi svato naagatoha.m sa maa.m praahi.not|


tata.h sa pratyuditavaan etasya vaasya pitro.h paapaad etaad.r"sobhuuda iti nahi kintvanena yathe"svarasya karmma prakaa"syate taddhetoreva|


aatmaputra.m na rak.sitvaa yo.asmaaka.m sarvve.saa.m k.rte ta.m pradattavaan sa ki.m tena sahaasmabhyam anyaani sarvvaa.ni na daasyati?


yato duutaanaa.m madhye kadaacidii"svare.neda.m ka ukta.h? yathaa, "madiiyatanayo .asi tvam adyaiva janito mayaa|" puna"sca "aha.m tasya pitaa bhavi.syaami sa ca mama putro bhavi.syati|"


asmaaka.m k.rte sa svapraa.naa.mstyaktavaan ityanena vaya.m premnastattvam avagataa.h, apara.m bhraat.r.naa.m k.rte .asmaabhirapi praa.naastyaktavyaa.h|


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


asmaasvii"svarasya yat prema varttate tad vaya.m j naatavantastasmin vi"svaasitavanta"sca| ii"svara.h premasvaruupa.h premnii yasti.s.thati sa ii"svare ti.s.thati tasmi.m"sce"svarasti.s.thati|


tacca saak.syamida.m yad ii"svaro .asmabhyam anantajiivana.m dattavaan tacca jiivana.m tasya putre vidyate|


ii"svaraputrasya naamni yu.smaan pratyetaani mayaa likhitaani tasyaabhipraayo .aya.m yad yuuyam anantajiivanapraaptaa iti jaaniiyaata tasye"svaraputrasya naamni vi"svaseta ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्