Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 ya.h prema na karoti sa ii"svara.m na jaanaati yata ii"svara.h premasvaruupa.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यः प्रेम न करोति स ईश्वरं न जानाति यत ईश्वरः प्रेमस्वरूपः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যঃ প্ৰেম ন কৰোতি স ঈশ্ৱৰং ন জানাতি যত ঈশ্ৱৰঃ প্ৰেমস্ৱৰূপঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যঃ প্রেম ন করোতি স ঈশ্ৱরং ন জানাতি যত ঈশ্ৱরঃ প্রেমস্ৱরূপঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယး ပြေမ န ကရောတိ သ ဤၑွရံ န ဇာနာတိ ယတ ဤၑွရး ပြေမသွရူပး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yaH prEma na karOti sa IzvaraM na jAnAti yata IzvaraH prEmasvarUpaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:8
14 अन्तरसन्दर्भाः  

he bhraatara.h, "se.se vadaami yuuyam aanandata siddhaa bhavata paraspara.m prabodhayata, ekamanaso bhavata pra.nayabhaavam aacarata| prema"saantyoraakara ii"svaro yu.smaaka.m sahaayo bhuuyaat|


kintu karu.naanidhirii"svaro yena mahaapremnaasmaan dayitavaan


vaya.m yaa.m vaarttaa.m tasmaat "srutvaa yu.smaan j naapayaama.h seyam| ii"svaro jyotistasmin andhakaarasya le"so.api naasti|


aha.m ta.m jaanaamiiti vaditvaa yastasyaaj naa na paalayati so .an.rtavaadii satyamata nca tasyaantare na vidyate|


aha.m jyoti.si vartta iti gaditvaa ya.h svabhraatara.m dve.s.ti so .adyaapi tamisre varttate|


ityanene"svarasya santaanaa.h "sayataanasya ca santaanaa vyaktaa bhavanti| ya.h ka"scid dharmmaacaara.m na karoti sa ii"svaraat jaato nahi ya"sca svabhraatari na priiyate so .apii"svaraat jaato nahi|


ya.h ka"scit tasmin ti.s.thati sa paapaacaara.m na karoti ya.h ka"scit paapaacaara.m karoti sa ta.m na d.r.s.tavaan na vaavagatavaan|


asmaasvii"svarasya yat prema varttate tad vaya.m j naatavantastasmin vi"svaasitavanta"sca| ii"svara.h premasvaruupa.h premnii yasti.s.thati sa ii"svare ti.s.thati tasmi.m"sce"svarasti.s.thati|


he priyatamaa.h, vaya.m paraspara.m prema karavaama, yata.h prema ii"svaraat jaayate, apara.m ya.h ka"scit prema karoti sa ii"svaraat jaata ii"svara.m vetti ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्