Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 he priyatamaa.h, vaya.m paraspara.m prema karavaama, yata.h prema ii"svaraat jaayate, apara.m ya.h ka"scit prema karoti sa ii"svaraat jaata ii"svara.m vetti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 हे प्रियतमाः, वयं परस्परं प्रेम करवाम, यतः प्रेम ईश्वरात् जायते, अपरं यः कश्चित् प्रेम करोति स ईश्वरात् जात ईश्वरं वेत्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 হে প্ৰিযতমাঃ, ৱযং পৰস্পৰং প্ৰেম কৰৱাম, যতঃ প্ৰেম ঈশ্ৱৰাৎ জাযতে, অপৰং যঃ কশ্চিৎ প্ৰেম কৰোতি স ঈশ্ৱৰাৎ জাত ঈশ্ৱৰং ৱেত্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 হে প্রিযতমাঃ, ৱযং পরস্পরং প্রেম করৱাম, যতঃ প্রেম ঈশ্ৱরাৎ জাযতে, অপরং যঃ কশ্চিৎ প্রেম করোতি স ঈশ্ৱরাৎ জাত ঈশ্ৱরং ৱেত্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဟေ ပြိယတမား, ဝယံ ပရသ္ပရံ ပြေမ ကရဝါမ, ယတး ပြေမ ဤၑွရာတ် ဇာယတေ, အပရံ ယး ကၑ္စိတ် ပြေမ ကရောတိ သ ဤၑွရာတ် ဇာတ ဤၑွရံ ဝေတ္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 hE priyatamAH, vayaM parasparaM prEma karavAma, yataH prEma IzvarAt jAyatE, aparaM yaH kazcit prEma karOti sa IzvarAt jAta IzvaraM vEtti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:7
25 अन्तरसन्दर्भाः  

yuuya.m paraspara.m priiyadhvam aha.m yu.smaasu yathaa priiye yuuyamapi parasparam tathaiva priiyadhva.m, yu.smaan imaa.m naviinaam aaj naam aadi"saami|


yastvam advitiiya.h satya ii"svarastvayaa prerita"sca yii"su.h khrii.s.ta etayorubhayo.h paricaye praapte.anantaayu rbhavati|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


idaaniim ii"svara.m j naatvaa yadi ve"svare.na j naataa yuuya.m katha.m punastaani viphalaani tucchaani caak.saraa.ni prati paraavarttitu.m "saknutha? yuuya.m ki.m punaste.saa.m daasaa bhavitumicchatha?


ki nca premaananda.h "saanti"scirasahi.s.nutaa hitai.sitaa bhadratva.m vi"svaasyataa titik.saa


yata ii"svaro.asmabhya.m bhayajanakam aatmaanam adattvaa "saktipremasatarkataanaam aakaram aatmaana.m dattavaan|


yuuyam aatmanaa satyamatasyaaj naagraha.nadvaaraa ni.skapa.taaya bhraat.rpremne paavitamanaso bhuutvaa nirmmalaanta.hkara.nai.h paraspara.m gaa.dha.m prema kuruta|


svabhraatari ya.h priiyate sa eva jyoti.si varttate vighnajanaka.m kimapi tasmin na vidyate|


sa dhaarmmiko .astiiti yadi yuuya.m jaaniitha tarhi ya.h ka"scid dharmmaacaara.m karoti sa tasmaat jaata ityapi jaaniita|


vaya.m ta.m jaaniima iti tadiiyaaj naapaalanenaavagacchaama.h|


aha.m ta.m jaanaamiiti vaditvaa yastasyaaj naa na paalayati so .an.rtavaadii satyamata nca tasyaantare na vidyate|


he priyatamaa.h, yu.smaan pratyaha.m nuutanaamaaj naa.m likhaamiiti nahi kintvaadito yu.smaabhi rlabdhaa.m puraatanaamaaj naa.m likhaami| aadito yu.smaabhi ryad vaakya.m "sruta.m saa puraatanaaj naa|


ya.h ka"scid ii"svaraat jaata.h sa paapaacaara.m na karoti yatastasya viiryya.m tasmin ti.s.thati paapaacaara.m karttu nca na "saknoti yata.h sa ii"svaraat jaata.h|


he priyatamaa.h, asmaasu yadii"svare.naitaad.r"sa.m prema k.rta.m tarhi paraspara.m prema karttum asmaakamapyucita.m|


ii"svara.h kadaaca kenaapi na d.r.s.ta.h yadyasmaabhi.h paraspara.m prema kriyate tarhii"svaro .asmanmadhye ti.s.thati tasya prema caasmaasu setsyate|


asmaasvii"svarasya yat prema varttate tad vaya.m j naatavantastasmin vi"svaasitavanta"sca| ii"svara.h premasvaruupa.h premnii yasti.s.thati sa ii"svare ti.s.thati tasmi.m"sce"svarasti.s.thati|


ii"svare .aha.m priiya ityuktvaa ya.h ka"scit svabhraatara.m dve.s.ti so .an.rtavaadii| sa ya.m d.r.s.tavaan tasmin svabhraatari yadi na priiyate tarhi yam ii"svara.m na d.r.s.tavaan katha.m tasmin prema karttu.m "saknuyaat?


ya.h prema na karoti sa ii"svara.m na jaanaati yata ii"svara.h premasvaruupa.h|


yii"surabhi.siktastraateti ya.h ka"scid vi"svaasiti sa ii"svaraat jaata.h; apara.m ya.h ka"scit janayitari priiyate sa tasmaat jaate jane .api priiyate|


saamprata nca he kuriye, naviinaa.m kaa ncid aaj naa.m na likhannaham aadito labdhaam aaj naa.m likhan tvaam ida.m vinaye yad asmaabhi.h paraspara.m prema karttavya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्