Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




1 योहन 4:14 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

14 pitaa jagatraataara.m putra.m pre.sitavaan etad vaya.m d.r.s.tvaa pramaa.nayaama.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 पिता जगत्रातारं पुत्रं प्रेषितवान् एतद् वयं दृष्ट्वा प्रमाणयामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 পিতা জগত্ৰাতাৰং পুত্ৰং প্ৰেষিতৱান্ এতদ্ ৱযং দৃষ্ট্ৱা প্ৰমাণযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 পিতা জগত্রাতারং পুত্রং প্রেষিতৱান্ এতদ্ ৱযং দৃষ্ট্ৱা প্রমাণযামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ပိတာ ဇဂတြာတာရံ ပုတြံ ပြေၐိတဝါန် ဧတဒ် ဝယံ ဒၖၐ္ဋွာ ပြမာဏယာမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 pitA jagatrAtAraM putraM prESitavAn Etad vayaM dRSTvA pramANayAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 योहन 4:14
18 अन्तरसन्दर्भाः  

sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


pare.ahani yohan svanika.tamaagacchanta.m yi"su.m vilokya praavocat jagata.h paapamocakam ii"svarasya me.sa"saavaka.m pa"syata|


tarhyaaham ii"svarasya putra iti vaakyasya kathanaat yuuya.m pitraabhi.sikta.m jagati prerita nca pumaa.msa.m katham ii"svaranindaka.m vaadaya?


mama kathaa.m "srutvaa yadi ka"scin na vi"svasiti tarhi tamaha.m do.si.na.m na karomi, yato heto rjagato janaanaa.m do.saan ni"scitaan karttu.m naagatya taan paricaatum aagatosmi|


tubhya.m yathaartha.m kathayaami, vaya.m yad vidmastad vacma.h ya.mcca pa"syaamastasyaiva saak.sya.m dadma.h kintu yu.smaabhirasmaaka.m saak.sitva.m na g.rhyate|


sa yadapa"syada"s.r.nocca tasminneva saak.sya.m dadaati tathaapi praaya"sa.h ka"scit tasya saak.sya.m na g.rhlaati;


ii"svare.na ya.h prerita.h saeva ii"svariiyakathaa.m kathayati yata ii"svara aatmaana.m tasmai aparimitam adadaat|


taa.m yo.saamavadan kevala.m tava vaakyena pratiima iti na, kintu sa jagato.abhi.siktastraateti tasya kathaa.m "srutvaa vaya.m svayamevaaj naasamahi|


dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


siilatiimathiyayo rmaakidaniyaade"saat sametayo.h sato.h paula uttaptamanaa bhuutvaa yii"surii"svare.naabhi.sikto bhavatiiti pramaa.na.m yihuudiiyaanaa.m samiipe praadaat|


ya.h silvaano (manye) yu.smaaka.m vi"svaasyo bhraataa bhavati tadvaaraaha.m sa.mk.sepe.na likhitvaa yu.smaan viniitavaan yuuya nca yasmin adhiti.s.thatha sa eve"svarasya satyo .anugraha iti pramaa.na.m dattavaan|


vaya.m yad ii"svare priitavanta ityatra nahi kintu sa yadasmaasu priitavaan asmatpaapaanaa.m praaya"scirttaartha.m svaputra.m pre.sitavaa.m"scetyatra prema santi.s.thate|


maanavaanaa.m saak.sya.m yadyasmaabhi rg.rhyate tarhii"svarasya saak.sya.m tasmaadapi "sre.s.tha.m yata.h svaputramadhii"svare.na datta.m saak.syamida.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्